पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । स्लक्षणश्रवणाभ्यासादभियोगः प्रवर्तते। तेन स्ल च्यन्तर ज्ञानं तद्विशेषो ऽभिधीयते ॥ प्रतिपदपाठो ह्यानन्त्यदत्यन्त शक्यस्तदभावे च लक्षणनु सरणमेवैकमशेषच यनिरूपणक्षमत्वेनावधार्यते । तस्मान्न लोकवेदभ्यां कश्चिद्माकर णाहते । व।चकननपभ्रष्टान्यथावज्ज्ञानमर्हति । तत्स।मस्त्यपरिज्ञाने पारिशेष्यनिरूपणत् । अर्थापत्यापशब्दान निश्चयो नोपपद्यते ॥ ल शणानुगमाद्यस्त बहिरेव प्रयुञ्जते । नियतप्रतिपशत्वत्तेष्वर्थापत्तिसंभवः ॥ तेनोभयज्ञानस्यापि व्याकरणमेवोपाय इति तद्भवानभियोग विशेषाश्रयणम् । यत्तु प्रयोगोत्पत्तिशस्त्रत्वादिति च क्षणे तन्मूनासंभवादितरेतराश्रयत्वमुक्तं, तल्लोकव्यवहारप्रमिद्वप्र- तिपादकत्वमात्रेण निर्णीतपारमार्थिकवाचकवैरपि व्याकर णावयवभूतैः पदैः केषां चित्साधुत्वमन्वख्याय पुनस्तैरप्यन्या ख्यापक शब्दसाधत्वनिर्णयत्परिचरिष्यते ॥ यदि वाचकतैवदै। न स्यङ्करणदृते । । न विज्ञायेत वा तत्र भवेदन्योन्यसं श्रयम् ॥ निशंते वाचकत्वे ऽपि तदपभृशसंकरत् । विवेकप्रतिपत्त्यर्थमिष्टा च व्यक्रिया स्तुतिः ॥ तेन संकोसंकीर्णवाचकज्ञानोपायत्वोकव्याकरणयो र्भिन्नविषयत्वेनाऽपुनरुक्तत, वेदे साधुशब्दमत्रदर्शनदनर्थकं व्याकरणमिति चेत् / नाकृत्स्नविषयत्वात् ॥ २५ ॥