पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ तमवार्तिके । तेनैकेनैव सिते ऽर्थे द्वितीयादि च निष्कजम्। किं च ॥ विकस्पस्याष्टदोषत्वं पुरस्तादेव वर्णितम् । स च दानंक शब्दव निश्चयेन प्रसज्यते ॥ नामान्तरे श्रते चणैर्लङ्गिनो ऽन्यः प्रतीयते । संज्ञा चयत्तिसंयोगादित्यथैतद्वदिष्यते॥ या तु चरतः करः पाणिरित्यत्रानेकशब्दता । अनन्यगतिक वन स दृढस्मरणेन च ॥ एकशतयनुसरेण यावत्वस्ति गतिः क्व चित् । उपमानानमानभ्य तावत्सैवानुगम्यते ॥ तस्मात्खरूपसंबन्धशब्दार्थत्वनिरूपणे। एकैकनियमादेव गतिः स्यानन्यगोचरा ॥ यथा च प्रतिसारूप्यद्वारेणपभृशः प्राकृतीमेव शक्तिम विर्भावयन्तो ऽर्थप्रतिपत्तावुपयोगं गच्छन्ति, तया तदशक्ति थानुरूपत्वादित्यत्र वर्णयिष्यते । तेननेकप्रयोगे ऽपि कश्चिदेव।र्थसंगतः । तदुपस्थापन नान्ये बोधकास्तदशक्तिः ॥ तुल्यप्रयोगप्रतिपत्तनमन्यतरावधारणमशक्यमिति चेद ७ स आह । तत्र तत्त्वमभियोगविशेषस्यादि ति ॥ २१ ॥ कः पुनरभियोगः को वा तद्विशेषः कथं वा तेन वाचकत्व निरूपणमिति । तदुचते ॥