३२६
तमवार्तिके ।
तेनैकेनैव सिते ऽर्थे द्वितीयादि च निष्कजम्।
किं च ॥
विकस्पस्याष्टदोषत्वं पुरस्तादेव वर्णितम् ।
स च दानंक शब्दव निश्चयेन प्रसज्यते ॥
नामान्तरे श्रते चणैर्लङ्गिनो ऽन्यः प्रतीयते ।
संज्ञा चयत्तिसंयोगादित्यथैतद्वदिष्यते॥
या तु चरतः करः पाणिरित्यत्रानेकशब्दता ।
अनन्यगतिक वन स दृढस्मरणेन च ॥
एकशतयनुसरेण यावत्वस्ति गतिः क्व चित् ।
उपमानानमानभ्य तावत्सैवानुगम्यते ॥
तस्मात्खरूपसंबन्धशब्दार्थत्वनिरूपणे।
एकैकनियमादेव गतिः स्यानन्यगोचरा ॥
यथा च प्रतिसारूप्यद्वारेणपभृशः प्राकृतीमेव शक्तिम
विर्भावयन्तो ऽर्थप्रतिपत्तावुपयोगं गच्छन्ति, तया तदशक्ति
थानुरूपत्वादित्यत्र वर्णयिष्यते ।
तेननेकप्रयोगे ऽपि कश्चिदेव।र्थसंगतः ।
तदुपस्थापन नान्ये बोधकास्तदशक्तिः ॥
तुल्यप्रयोगप्रतिपत्तनमन्यतरावधारणमशक्यमिति चेद
७
स आह ।
तत्र तत्त्वमभियोगविशेषस्यादि
ति ॥ २१ ॥
कः पुनरभियोगः को वा तद्विशेषः कथं वा तेन वाचकत्व
निरूपणमिति । तदुचते ॥
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
