२९८
तन्त्रवार्तिके ।
के चिद्यवस्थिता एव साधवो लोकवेदयोः।
सर्वशाखागतान्विद्याको वा साधारणनपि ॥
यथैव लैौकिकप्रतिपदपाठस्याशक्यत्वमेवं वेदे ऽपि सर्वश
खागतान्सकृदपि श्रोतमशक्तिः किमुताध्येतुम्॥
! प्रकृतिप्रत्ययानयाद्यावन्तः पदराशयः ।
स्ल क्षणेनानुगम्यन्ते कस्तानचेतुमई ति ॥
एतेन पुरुषार्थत्वर्थादृष्टसधुशब्दप्रयोगज्ञानसाध्यसाधन
भावविधिव(क्यगतपदव्याक्रिया। तस्याश्च पूवप्रसिद्दतन्मूलत्वक-
स्यनागतेतरेतरश्रयत्वप्रसङ्गः प्रयुक्तः । यदि दृकान्तेन “त-
स्मान्न ब्राह्मणेन तं छित्वै, ” “एकः शब्दः सस्यशतः सुप्रयु-
क्तः शस्त्रन्विनः स्वर्गे लोक कामधुग्भवति ” ।तदंष
व्याकृता वगुद्यत"इति चैवमादिकंतु पुरुषगतनियमविधिद
र्शनोत्तरकालमेव व्याकरणेन प्रवर्तितव्यमिति पैर्वापर्यव्यव
स्था भवत्, तत एवं पर्यनुयोगः प्रसज्यताप। व्याकृतत्वाश्रयो
वेदविधिःवेदविधाश्रयं च व्याकरणं कथमवकल्पिष्यतइति।
यदा तु किं विङ्ग्योपनिवडप्रकृतिप्रत्ययादिविभागरप्रति
यात्मकव्याकरणनिवर्जितकलाभावादन्वाख्यानाग्वाख्येया
न्चाख्यातविधिप्रयोगानन्वाख्यानप्रतिषेधवर्जनषट्कस्ययव
गम्यमानवेदविधिमूलत्वादनादित्वे सति सर्वेषां वेदवेदोयूपा-
वनयध्वर्युगोदोहनादिखझपनकार्यप्तत्सधनषिधीना
मिव सर्वदानवगतपूर्वापरविभागसंबन्धे ऽत्यन्ताद्यर्थत्वमेव
केवलं शास्त्र प्रत्ययाधनं तदा सर्वकालव्याक्रियमाणविद्यमान
शब्दनियमविधेन किं चिदनुपपन्नम् । यतु वाचकवा बाघका
बभ्यतिरिक्तसबसधुताभावादाचषाचकषयोश्च सैजिया
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
