पृष्ठम्:तन्त्रवार्तिकम्.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ तन्त्रवार्तिके । के चिद्यवस्थिता एव साधवो लोकवेदयोः। सर्वशाखागतान्विद्याको वा साधारणनपि ॥ यथैव लैौकिकप्रतिपदपाठस्याशक्यत्वमेवं वेदे ऽपि सर्वश खागतान्सकृदपि श्रोतमशक्तिः किमुताध्येतुम्॥ ! प्रकृतिप्रत्ययानयाद्यावन्तः पदराशयः । स्ल क्षणेनानुगम्यन्ते कस्तानचेतुमई ति ॥ एतेन पुरुषार्थत्वर्थादृष्टसधुशब्दप्रयोगज्ञानसाध्यसाधन भावविधिव(क्यगतपदव्याक्रिया। तस्याश्च पूवप्रसिद्दतन्मूलत्वक- स्यनागतेतरेतरश्रयत्वप्रसङ्गः प्रयुक्तः । यदि दृकान्तेन “त- स्मान्न ब्राह्मणेन तं छित्वै, ” “एकः शब्दः सस्यशतः सुप्रयु- क्तः शस्त्रन्विनः स्वर्गे लोक कामधुग्भवति ” ।तदंष व्याकृता वगुद्यत"इति चैवमादिकंतु पुरुषगतनियमविधिद र्शनोत्तरकालमेव व्याकरणेन प्रवर्तितव्यमिति पैर्वापर्यव्यव स्था भवत्, तत एवं पर्यनुयोगः प्रसज्यताप। व्याकृतत्वाश्रयो वेदविधिःवेदविधाश्रयं च व्याकरणं कथमवकल्पिष्यतइति। यदा तु किं विङ्ग्योपनिवडप्रकृतिप्रत्ययादिविभागरप्रति यात्मकव्याकरणनिवर्जितकलाभावादन्वाख्यानाग्वाख्येया न्चाख्यातविधिप्रयोगानन्वाख्यानप्रतिषेधवर्जनषट्कस्ययव गम्यमानवेदविधिमूलत्वादनादित्वे सति सर्वेषां वेदवेदोयूपा- वनयध्वर्युगोदोहनादिखझपनकार्यप्तत्सधनषिधीना मिव सर्वदानवगतपूर्वापरविभागसंबन्धे ऽत्यन्ताद्यर्थत्वमेव केवलं शास्त्र प्रत्ययाधनं तदा सर्वकालव्याक्रियमाणविद्यमान शब्दनियमविधेन किं चिदनुपपन्नम् । यतु वाचकवा बाघका बभ्यतिरिक्तसबसधुताभावादाचषाचकषयोश्च सैजिया