पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । संक्षिप्त कृता । तथा मीमांसयामपि गव्यस्य च तदादिष्विति गोर्विकारावयवविषयसधप्रयोगयोग्यः शब्दो ऽन्यत्रैव गवाम यन प्रयत । तथा द्यावस्तथेति चेदिति द्यावापृथिव्योरिति वक्तव्ये लक्षणदीनमेव बहु प्रयुक्तम् । तथा गृहाकरेण मूर्धन्य भिघ्राणमिति वक्तव्ये मूर्धन्यभिजिघ्राणमित्यविषये जिघ्रादेशः प्रयुक्तः । कrत्ये ' ऽपि व्याकरणस्यपि निरुक्ते चेनल क्षणः प्र योगो वहवो यह द्।ह्मणो ब्रवणादिति । संवत्सरं शयाना इत्ये तन्मन्त्रगतमकविषयब्राह्मणशब्दनिर्वचने कियमाणे वचन शीलत्वनिमित्ततां दर्शयता। ब्रुवो वचिरिति वयादेशमकत्वैव श्रवणादिति प्रयुक्तम् ॥ अतो नास्यqशब्दानामितिवमपराणयः। । तथोभभ्यो द्विरूपणं वस्तिशिक्षादिकारिणाम् ॥ युगपदुभाभ्य दन्ताभ्यां यः प्रहरः स उभाभ्य इति सर्वैः पा कथंराजपुत्रादिभियकरणनपेक्षमेव प्रयुक्तम् ॥ वेदेष्वपि प्रयोगास्ते भूयसो ऽध्येaटसंमताः । । सामान्यं छ।न्दसं वापि येष नस्यैव लक्षणम् ॥ न हि ते सुप्तिङपग्रहादिव्यत्ययेन नापि कतिपयाधिकार ठेन बहुलं छन्दसंयनेन सिञ्चन्ति । तद्यथा मध्यं अपस्य प्ति ष्ठति। नीचनवरं वरुणः कबन्धमिति । न ह्यपामित्यस्य नि यस्तलिङ्गब हुवचनविषयव्यञ्जनान्तप्रातिपदिकपरपर्यान्वा - ख्यानादपस्येत्येतद्पं. लक्षणानुगतं दृश्यते । नापि दुरशब्दस्य स्थाने लाटभाषाको ऽन्यत्र वारशब्दः सम्भवति। सेनानारभ्य ए वायं विषयव्याप्त्यसंभवात् । शब्दानुगमरूपो ऽर्थे यत्र व्याकरणं कृतम् ।