पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १९९ यदपि चदिताभिरपशब्दं प्रयुज्य प्रायश्चित्तीय सरखते मिटिं निर्वपेदि”ति तदप्यनृतघादवैदिकशब्दविनाशम्लेच्छभा षाप्रयोगाअयमेव वेदितव्यं न तु व्याकरणनु गतव्यतिरिक्तश ब्दप्रयोगविषयम् । तथाचि। कथं नामेदृशात्क।र्यात्मवेण्वाहिताग्नयः। प्रव्यकेरन्कथं चान्यैनं निन्द्यरन्नशष्टवत् ॥ प्रायेण हि शिष्टान धम्माचारप्रणिक्तिचेतसt कश्चिदेव प्रमदादरूपो ऽनाचारो भवति । गव्यदिशब्दप्रयोगेषु पुनर्न केषां चिदप्यनाचारबुद्धिः । न च कल जदिभक्षणवच्चकि त्स गर्ल व दृश्यते । न चह्नितलिसद्दधे ऽप्येकस्वदभिमत सधशब्दैरेव व्यवहरमाणो दृश्यत । कल्पसूत्रस्मृतिग्रन्थममtसzह्यकारिणः। शिष्टा दृष्टाः प्रयजना अपशब्दननेकशः ॥ समानमितरच्यनेनेत्यादितकारान्तप्रथमान्तनपुंसकप्रयोगे घ मकेन तत्र तत्र प्रयुक्तं, “समानमितरं ज्योतिष्टोमेन’ ‘समानमितरं गवा ऐकाचिकेनेति” सूत्रकारेणाप्यभिहितम्। “अचने बघ्ष्यिवमानैः सदसि स्तुवीरन्निति कर्मभिप्रायक्-ि याफलवर्जिते ऽपि त्यत्विक€के स्तवने ‘यजन्ति याजका' इतिवत्परस्मैपदे प्रयोक्तव्ये व्याकरणमनपेक्ष्यात्मनेपदं प्रयुक्त म्। तथाचयनेन ‘प्रत्यसित्वा प्रायश्चित्तं जुहुयुरि’ति स मासे ऽपि ल्यन्न प्रयुक्तः । आज्येनाचिणी अञ्चेत्यसमासे ऽपि प्रयुक्तः । तथा शिक्षायाँ नारदेन प्रत्यूषं ब्रह्मा चिन्तयेदिति गाव्यादिशब्दतुल्य एव प्रयुक्तः । तथा मनुनापि “शतारः सन्ति मेयुफे"त्यत्र सन्ति मत्युक्रेति षक्तन्ये व्याकरषमनवेच्छैष