प्रथमाध्यायस्य तृतीयः पादः ।
२९१
ये ऽपि व्याकरणस्यैव परे पारे प्रतिष्ठिताः ।
सुतरां ते ऽपि गव्यादितुच्यनेव प्रयुञ्जते ।
सूत्रवार्तिकभाष्येषु दृश्यते चापशब्दनम् ।
अश्वारूढः कथ चश्वान्विस्मरेयुः सचेतनाः ॥
त्रे तावज्जनिकी प्रकृतिरित्यत्र च द्वावपशब्दै। जनिश
ब्देन चविशीतग धातुनिर्देशइत्यनेन च क्षणनान्वित धातुरेव
निर्दिश्यते । न च जनिकर्तुः प्रकृतिरित्यत्र चि (१) कर्तुः प्रकृ
तेरपादनसंज्ञष्यते। जायमानस् पुनरर्थस्य जनिशब्दो वचक
तया नैव च क्षणेनानुगतः । तेनायं दरिद्र इवाश्वशब्दो जनि
मात्रवाचित्वात्तदर्थे प्रयसव विज्ञायते । तथा तत्वजकाभ्य
कर्तरि चेति प्रतिषिद्दषष्ठसमासप्रयोगद्य करण्फलपरित्या
गः । एवं तत्प्रयोजक इति प्रतिषिद्व एव समासः । तथा वर्तिके
ऽपि दम्भेईलग्रहणस्य जातिवाचकत्वसिद्धमिति। तथा आन्य
भाव्यं नुकजशब्दव्यवायlदति। अत्र क्शन समासं कल्पयि
त्वा ततः समाससंज्ञया गुणवचनसंज्ञय बघितायt (२) गुण
वचनब्राह्मणादिभ्य इति चझष्णेनासंख्ष्ट एव व्यउप्रयुक्तः । भाष्ये
ऽप्यविरविकन्यायेनेति द्वन्दगर्भ तत्पुरुषे पूर्वसमासपूर्वपदस्या
! याः सुपः सुपो धातुप्रतिपदिकयोरिति प्रत्यक्षपदिष्टो ऽपि
लु चङ्ग कुतः । तथान्यथा कृत्वा चदितमन्यथा कृत्वा परिवार
इति । अन्यथैवं कथमित्यन्वाख्यातसधुत्वो ऽपि णमुल् न प्र
युक्तः । न चैषf निपातनैः साधुत्वसहिः । कुतः ॥
येषामनुगमो नास्ति ते सिध्येयुर्निपतनैः।
।
(
९
(१) मयेत्यादिहीश्यन्तस्य स्थाने “म म तस्म" इति पुस्तकान्तरे ।
(२) मापितायामिति पुस्तकातरे नास्ति स पाठो ऽयुक्त इति भाति ।
२९
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
