पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९ मार्तके । रवर्णमत्रकृमेरविघातरूपैर्निरूपितकारैरेव वैदिकी व्याकृ तत्युच्यत । तस्यश्च मन्त्रब्राह्मणात्मिकायाः कर्मसु ज्ञाने प्रयो मे च धर्मे ऽस्येव। यदपि कः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग्भवतीति। तदपि स्वाध्याय प्रशंसाशेषभूतमेव। अह्रदः स्खध्यायमधीतइत्यत्र अप्येकाम्य् चं यजुः साम वेत्येतदवश्यकर्तव्यतानियमार्थमुक्तम् । । यो ऽपि मन्त्रं समस्तं हि नधीयीतप्यशक्तितः। तस्य शास्त्रान्वितः शब्द एको ऽपि स्वर्गकामधुक । शाखान्वित इति च यथा स्वाध्यायमनुगत इत्यर्थः । सम्यक्प्र युक्त इति चोपनयनोपसदनगुरुशुश्रूषादर्भपवित्रपाणित्वादी तिकर्तव्यतोपपन्नत्वाश्रयणेनोक्तम् । यदपि च "तकाद् ब्रह्माणे न न म्लेकितवै” ‘नपभाषितव"इति “म्लेच्छो ह वा एष य दपशब्द” इति, तत्संप्रदायगप्तवैदिक शब्द विनाशप्रतिषेधार्थमे व । वैदिकच्चपेतत्वान्नैकिकस्यqशब्दत्वं सम्भवति । सुनं च। न च लैकिकादप्यपेतो ऽपशब्दो नाम कश्चिदस्ति। गाव्या दीनामपि शब्दानां श्रोत्रग्राह्यत्वेन शब्द शब्दव।च्यत्वशब्दब द्वि श।eत्वशब्दत्वनुगमदर्शनात् । अथाप्यवश्यं लैकिकाद्यपेतो ऽपशब्द आश्रयणीयःतथापि ‘न म्लेच्छभाषt शितेत्येवमा दिनुत्यनुसरणेन चिमवद्विन्ध्यन्तरालकृष्णमृगसंचरणधूप स्खलितधम्मधिकृतार्यावर्तनिवासिव्यतिरिक्त बर्बरादिभाषण तस्य ग्लेच्छितत्वसमानाधिकरणपशब्दवशनत्तेन भाषणं प्र तिषिध्यते । युक्तं च नस्यंशेषतदीयाचरणवत्यरिश्रणीयत्वं न त्वार्यावर्तनिवासिप्रयुक्तेषु गव्यादिषु गच्छनिधात्वर्थानुगमः कचित्। येन तदनाचारितत्वेनापवृत्तबदपशतत्वं निरूप्यते ।