३९
मार्तके ।
रवर्णमत्रकृमेरविघातरूपैर्निरूपितकारैरेव वैदिकी व्याकृ
तत्युच्यत । तस्यश्च मन्त्रब्राह्मणात्मिकायाः कर्मसु ज्ञाने प्रयो
मे च धर्मे ऽस्येव। यदपि कः शब्दः सम्यग् ज्ञातः सुप्रयुक्तः
शास्त्रान्वितः स्वर्गे लोके कामधुग्भवतीति। तदपि स्वाध्याय
प्रशंसाशेषभूतमेव। अह्रदः स्खध्यायमधीतइत्यत्र अप्येकाम्य्
चं यजुः साम वेत्येतदवश्यकर्तव्यतानियमार्थमुक्तम् ।
। यो ऽपि मन्त्रं समस्तं हि नधीयीतप्यशक्तितः।
तस्य शास्त्रान्वितः शब्द एको ऽपि स्वर्गकामधुक ।
शाखान्वित इति च यथा स्वाध्यायमनुगत इत्यर्थः । सम्यक्प्र
युक्त इति चोपनयनोपसदनगुरुशुश्रूषादर्भपवित्रपाणित्वादी
तिकर्तव्यतोपपन्नत्वाश्रयणेनोक्तम् । यदपि च "तकाद् ब्रह्माणे
न न म्लेकितवै” ‘नपभाषितव"इति “म्लेच्छो ह वा एष य
दपशब्द” इति, तत्संप्रदायगप्तवैदिक शब्द विनाशप्रतिषेधार्थमे
व । वैदिकच्चपेतत्वान्नैकिकस्यqशब्दत्वं सम्भवति । सुनं
च। न च लैकिकादप्यपेतो ऽपशब्दो नाम कश्चिदस्ति। गाव्या
दीनामपि शब्दानां श्रोत्रग्राह्यत्वेन शब्द शब्दव।च्यत्वशब्दब द्वि
श।eत्वशब्दत्वनुगमदर्शनात् । अथाप्यवश्यं लैकिकाद्यपेतो
ऽपशब्द आश्रयणीयःतथापि ‘न म्लेच्छभाषt शितेत्येवमा
दिनुत्यनुसरणेन चिमवद्विन्ध्यन्तरालकृष्णमृगसंचरणधूप
स्खलितधम्मधिकृतार्यावर्तनिवासिव्यतिरिक्त बर्बरादिभाषण
तस्य ग्लेच्छितत्वसमानाधिकरणपशब्दवशनत्तेन भाषणं प्र
तिषिध्यते । युक्तं च नस्यंशेषतदीयाचरणवत्यरिश्रणीयत्वं न
त्वार्यावर्तनिवासिप्रयुक्तेषु गव्यादिषु गच्छनिधात्वर्थानुगमः
कचित्। येन तदनाचारितत्वेनापवृत्तबदपशतत्वं निरूप्यते ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
