पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १९७ आदित्वाच्च धर्मत्वं नैव ज्ञातप्रयोगयोः। न द्वि व्याकरणपेक्षा वर्तते वैदिकी श्रुतिः । । यन्नम ज्ञानं नित्येन वेदेनैव क्रियते तत्र तत्पूर्वकप्रयोगवि धानं फलयोपपद्यते । व्याकरणज्ञानं तु पैौरुषेयं ग्रन्थाधीन त्वान्मन्त्रर्थव।दगता नित्यसंयोगपरिचरन्यायेनानादिवेद वि • • षयवन नवधायत । न च व्याकरणं नित्यं कथं चिदवगम्यते । कढीतिद्रढिन दि नित्यपनिराक्रिया । अथापि व्यवहरनित्यतान्यायेन पैरुषेयव्याकरणपरंपरा नादिः कल्प्येत, तथाप्युतन्तुशब्दपूर्वत्वमत्य स्य न्यायस्य स्थि तत्वात् । अनेकपुरुषकृतमपि सत् व्याकरणं वेदाज बनत्वं न प्रतिपद्यते । न च व्याकरणत्वाख्या। जातिः का लिह्यवस्थिता । अनित्ये वाक्यसंघते स जातिः क्कावतिष्ठत। । अथ लक्ष्यन्न झणे व्यकरणमिति सत्यपि लक्षणशकृत्रिमत्वे च वशेन नित्येन नित्यो विधिरुपपत्स्यतइति । तदनुपपन्नम्। 13 कुतः । अत्यन्तभिन्नरूपत्वलक्ष्याणां लक्षणाद्विना। नैकमाल बनं किं चिद्वि धेरस्तीत्यद।वृतम् ॥ ननु वेदे एव व्याकरणनित्यत्वं दृश्यते । यथा च तस्म।देश व्याकृता वागुद्यतइति। नैतदस्ति । व्याकृत। संप्रदायेन वाणी नित्यैव वैदिकी। अनूदितो यमानेयं कर्मस्खध्यकालयोः ॥ अव्याकृताया कि लैकिया वाचः शिष्याचार्यसम्बन्धेन -