प्रथमाध्यायस्य तृतीयः पादः । १९७
आदित्वाच्च धर्मत्वं नैव ज्ञातप्रयोगयोः।
न द्वि व्याकरणपेक्षा वर्तते वैदिकी श्रुतिः । ।
यन्नम ज्ञानं नित्येन वेदेनैव क्रियते तत्र तत्पूर्वकप्रयोगवि
धानं फलयोपपद्यते । व्याकरणज्ञानं तु पैौरुषेयं ग्रन्थाधीन
त्वान्मन्त्रर्थव।दगता नित्यसंयोगपरिचरन्यायेनानादिवेद वि
• •
षयवन नवधायत ।
न च व्याकरणं नित्यं कथं चिदवगम्यते ।
कढीतिद्रढिन दि नित्यपनिराक्रिया ।
अथापि व्यवहरनित्यतान्यायेन पैरुषेयव्याकरणपरंपरा
नादिः कल्प्येत, तथाप्युतन्तुशब्दपूर्वत्वमत्य स्य न्यायस्य स्थि
तत्वात् । अनेकपुरुषकृतमपि सत् व्याकरणं वेदाज बनत्वं न
प्रतिपद्यते ।
न च व्याकरणत्वाख्या। जातिः का लिह्यवस्थिता ।
अनित्ये वाक्यसंघते स जातिः क्कावतिष्ठत। ।
अथ लक्ष्यन्न झणे व्यकरणमिति सत्यपि लक्षणशकृत्रिमत्वे
च वशेन नित्येन नित्यो विधिरुपपत्स्यतइति । तदनुपपन्नम्।
13
कुतः ।
अत्यन्तभिन्नरूपत्वलक्ष्याणां लक्षणाद्विना।
नैकमाल बनं किं चिद्वि धेरस्तीत्यद।वृतम् ॥
ननु वेदे एव व्याकरणनित्यत्वं दृश्यते । यथा च तस्म।देश
व्याकृता वागुद्यतइति। नैतदस्ति ।
व्याकृत। संप्रदायेन वाणी नित्यैव वैदिकी।
अनूदितो यमानेयं कर्मस्खध्यकालयोः ॥
अव्याकृताया कि लैकिया वाचः शिष्याचार्यसम्बन्धेन -
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२६५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
