पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । ११ वस्थित विषयैव सध्यवसतव्या । तथा चोक्तम् । यदि च वेतु रवतिठेत निर्देशदिति ॥ यद्यनकरणं वेतः शर्पड़ में विधीयते । 0 % तन्मात्रगतमेव।सं। दृष्ट।न्तमपि कल्पयत् । यदनकरणं शूषं तन तनव इयत । ततश्चातिप्रसङ्गः स्यान्न दर्विपठरादिषु । एवं व्यवस्थित।न् दृष्ट्वा देश।चरान् समंततः। तन्मात्रविषया यक्त। तन्मूलश्रुतिकल्पना । अनुमानव्यवस्थानाद्देशादिनियमादतः। तत्संयुक्तं प्रमाणं स्याद्यद्वाक्यमनुमीयते । अपि व सर्वधर्म स्यादित्यत्रोत्तरमच्यते। तन्ययत्वादिधानस्य शक्तम।त्राधिकारिणः ।। इद रहतीराचरांश्चोपलभ्य मूनश्रुतिष्वनुमीयमानसुख कार णानुविधायिकार्यन्यायेनावश्यमुपलभ्यमानकार्यानुरूपकारण नुमानैर्भवितव्यमिति भावनानामविशषव्यवच्छिन्नयागदानञ्च मोपवासदिधावर्थविशेषस्वर्गादिफनकारकेतिकर्तव्यतविध यस्तावदनुमातव्याः एवं वर्जनीयेष्वपि देवेन्द्रियमनोहारव्य वचरेषु प्रतिषेध्यक्रियाकारकं नरकाद्यनिष्टफलप्रतिषेधकश ब्दानमानमवश्यंभावितवता च योग्यत्वमात्रविषयत्वात्र दि ग्देभपरिछिन्नकर्तृविशेषाधिकारनियतप्रतिपत्तिलाभः कुतः ॥ त्रिधैव शायते कत्र्ता विशेषेण प्रतिक्रियम् । योग्यत्वाप्रतिषिद्वयविशेषोपपदान्वयैः॥ तदिव विaिlनुष्ठानयोग्यप्त मघत्समस्मर्यावर्तनिषासि वर्णाश्रमाणां अन्धबधिरजउमूकादिवर्जमविशिष्टा। वर्जनेय ०, २ AS