पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० सम्भवार्तिके र्वाणि सर्वेषामिति ॥ किं तावत्प्रतिपत्तव्यं व्यवस्यैवेति पाठनः । न ह्यन्यत्र स्थिताल्लिङ्गालिङ्ग्यन्यत्रानुमयते ॥ अनुमीयते ऽनेनेत्यनुमानं लिङ्गमेवोच्यते ॥ तच्च व्यवस्थितं दृष्टं लिी तत्रैव गम्यताम्। विधिर्वा प्रतिषेधो वा न चि सो ऽन्यत्र लिङग्यते ॥ तत्र ग्रन्यात्मकाद।चारात्मकाह्य लिङ्गालिङ्गिनै विधिप्रतिषे धे । अनुमयमा नै तद्विषयावेवानुमातुं शक्येते नान्यगतैौ। कुतः ॥ अन्यवेश्सस्थित।ङ्गम।न वेश्सान्तरमभिमत् । प्रमीयते न चऽष्टधूमैरिति चि निश्चितम्। यथोपनयनं येषामाधानं च विधयते। तेषामेवानिवृत्रादिविधिरण्यवगम्यते । यथा च जाततरुंदकुलाधम व्यवस्थिताः। तथैव देशधर्मादिव्यवस्थापि भविष्यति । यदि स्यात्सर्वगामित्वं विधानप्रतिषेधयोः। आचरो ऽपि तथैव स्याद्यवस्थावेवसंभवान् ॥ सर्वविषयशस्लप्रणन ह्याचारः सर्वदेशगतशक्तिमत्पुरुषेर निचोजवदेवानुष्ठोयेत ॥ यस्तु तं विनियोगेन कुरुते तद्यवस्थितम् । तेन नूनं श्रुतिः कापि तेषामेवं विधायिका ॥ । अन्यथानपपत्या च प्रतिरत्र प्रतीयते । तन्मात्रानुपपत्या च सा तत्रैवावधार्यत ॥ यस्मादयं देशचारो ऽयं वा घृह्यादिग्रन्थो ऽयथा नोपपद्यते यदि श्रुतिमूलकत्वं नास्तीत्यनयोपपथा मूकपणा नकाश्च