पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १७९ प्रीत्येत्याप्रतरहुतेः सयमाहुतिरित्यतश्च यथैवैतदग्निहोत्र विषयवन न कल्प्यते तथैवैतदपि आपैर्णमास्य् अमावास्य नात्येति आमावास्यायाः चूर्णमसीत्येतदपि दर्शपूर्णमासबि षयं न कल्पनीयमिति । तस्मादन्यदुदाचर्यम् ॥ अनुमानव्यवस्थानत्तसयुक्तं प्रमण स्यात् ॥ ११ ॥ देशधर्मानुदाहृत्य संप्रयतद्वचयंत ॥ किं व्यवस्थितमूलास्ते किं वैषां सर्वधर्मता । विध्यर्थप्रतिषेधार्थाः क्रियावर्जनचिह्नितः । इदं सर्व उदाचय्यः विचर्याश्च विभागशः । प्रच्या याननतिष्ठन्ति वर्जयन्ति च सधवः । तेषामेवोपदिष्टास्ते सर्वेषां वेति चिन्त्यते । एवं ये दक्षिणात्यानां प्रतीच्य|न च के चन । उदीच्यान तथाचारा विच।यः सर्वएव ते। अद्य सूत्रहयं यावदिदमप्यत्र चिन्त्यताम्। गृह्यगैtतमसूत्रादिव्यवस्थासर्वगामिते । पुराणमानवतिदासव्यतिरगतमवशिष्ठशवलिखेत रीतपस्तम्बबैधायनादिप्रणेतधर्मशास्र ण गृह्यग्रन्थानां च प्रातिशाख्यच झणवत्प्रतिचरणं पाठयवस्थोपलभ्यते । तद्यथा गं तमीयगोभिचये छन्दोगैरेव च परिगृधेते । वासिष्ठं बङचैरेव शवलिखितोक्तं च वाजसनेयिभिः । अपस्मभ्यवैधायनये तैत्तिरीयैरेव प्रतिपन्ने इत्येवं तत्र तत्र गृद्यव्यवस्थाभ्युपगमादि दर्शयिषा विचारयितव्यम्। किं तानि तेषमेव प्रमाणान्युप्त स 4 3