पृष्ठम्:तन्त्रवार्तिकम्.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ तत्रवार्तिके । योग्यत्वमपि यथोपलभ्यमानं द्वित्रिचतुर्वर्णाश्रममात्रसंबई वा तदभ्यधिकदर्शनानुमित समस्तश्लेच्छदिविषयं वा। विशयते ॥ । न त्वत्रोपपदं किं चिद्यथाचारानुसारि यत् । । अनुमीयेत दंशस्थदृष्टकdविशषणम् । ये ऽपि च प्रतिषिध्येरन्देशान्तरनिवासिनः। तद्यपि पदं किं चिदनुमातुं न शक्यते । योग्यत्वेनाविशेषप्रवृत्तो ऽप्यधिकारः केनचित्कर्वीविशेषणप देन राजा रजटयन वैश्यो वैश्यस्तोमेनेत्यादिवद्विशेष्येत न चात्र दृश्यमनाचरिdवाचि कि चिदेकमनेकं संभवयितुं श क्यम् । कुतः । सर्वे नामपदं तावद्यतयाकृतिनिबन्धनम् । यद्यदेवानुमयेत नैकार्थमपि तद्भवेत् । न तावत्प्रच्यत्वदाक्षिणात्यत्वादिजातिः प्रतो योदयादिव्य क्तिव्यावृत्ता सर्वप्रथदिव्यक्तिष्वनुगता का चिदुपपद्यते । यद्वचनमुपपदं चकाद्यधिकारं विशिष्यात् । यास्तु मनुष्यत्व श्रावणत्वादिजातयस्तेषु विद्यन्ते ताः सर्वदेशवासियक्तिष्ववि शिष्टा इति नाचरनरूपविशेषणसमर्थक्त्वेन शयन्ते ॥ व्यक्तिवाचितु यन्नाम तदेकत्रैव वर्तते । देवदत्तादिवतेन न सियत् कननकता । न चानन्तभेदानां प्राच्यादिपुरुषव्यक्तीनां व्यस्त समस्ताम सबन्धानुभवासंभवादेकमभिधानमघक स्पने । एतेन गुणक्रिया जातिविशिष्टपुरुषव्यक्तिवचनत्वं प्रत्युक्तम् । न च कश्चिदपि गुणक्रियाशनिव्यक्तयः प्रतिदेशव्यवस्थितपुरुषव्ययुषशक्षणयो

  • >