पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ सम्भव।fतके । अबुद्धिपूर्वतासिद्भिस्तेन वेदस्य तैरपि ॥ वृद्धश्यतिवें देवनामुदगायदिन्द्रो वृत्रम प्रजापतिर्वपामा त्मन उदखिदन् । गावो वा एतत्सत्रमसप्त तासां दशसु मा स्सु श्ङ्गण्यजायन्तेत्यादयः कथमिव बुद्धिपूर्वकारिणर्थवादः प्रणयेरन । नित्यत्वे सति येषां हि क्लेशेन विधियोजन। तान् कृत्वमध्यापयन् कत्ल सुममत्वं व्यजेज्जडे ॥ न च तादृशवाक्यशेषमुद्रापि कल्पसूत्रादिग्रन्थेषु काचिदस्ति यद्वजोनाकृतकत्वमषामवसीयत ॥ विधिशून्यतया चैष विदिताख्यानरूपता। गम्यते न त्वपूर्वार्थप्रतिपादनशक्तता । वर्तमानापदेशो ऽपि त्वर्थवादप्ररोचितः । विधित्वं लभते ऽन्यत्र क स्पसत्रेषु नास्ति सः ॥ पचमन नकारेण विधिर्यश्छन्दसि स्टुतः । मन्त्रब्राह्मणभिनत्वात्स ऽयतषु न यज्यते ॥ यद्यपि षडङ्गमेक इत्यनेन कल्पसूत्राणां वेदत्वं भवेत् । तथापि तर्कवत्तेषां छन्दस्वं नोपपद्यते । मन्त्रब्राह्मणयोरेव छन्दसा विधयः स्थिताः । यथैव विधिर्विधेयस्तर्कश्च वेद इत्येतस्मिन्दर्शने सति सम वैदिकनकपसं वरात्मिका ममांसमपि वेदशब्दाच्या भवति तवमन्त्रब्राह्मणरूपत्व।च्छन्दोनिबन्धनानि कार्याणि लभते तथा कल्पस्त्राण्यपीति विधिपर्यायप्रयोगशालत्वाभावः॥ इतिथसपुराणाभ्यां सा घनैकान्तिकी स्वसा। या त्वेषां ब्रह्मयज्ञे ऽपि विधानान्नित्यतोदिता ॥ ८७