प्रथमाध्यायस्य तृतीयः पादः ।
१७७
इति च सपुराणानि कल्पानिति चि सा श्रुतिः।
तस्मात्कत्रिममप्यत्र विद्यास्थानं ग्रीष्यते ॥
वेदार्थोपसंदरस्य कल्पसूत्रानपेतैः कर्तुमशक्यत्वादवश्यं च
यावदेदं यावकर्मप्रयेगं च क्रियमाणैरपि विद्यास्थानान्य
तार्थ कैरपि कल्पसत्रैर्भवितव्यम् ।
वेदार्थकल्पनात्कल्पो नित्ययैवाख्ययोच्यते ।
जपे च नित्यकर्तव्ये नित्यमव विधायत ।।
कर्माभ्यासाभिसंधानं विध्यथञ्चन गम्यते ।
सचथेनित्य एवेति नापतेझन्थनित्यता ॥
यः पुनवादसंवादः स तत्पूवतयध्यत ।
तदर्थानगमाच्चैषां न खतन्त्रप्रमाणता ।
वदशब्दाभिधयत्वं नेषमध्यटषु स्थितम् ।
षडङ्गमकइत्यतन च सिद्दन्तभाषितम् ।
संवादत्वानुवादत्वमेकस्यैकान्तनिश्चतम् ।
ऐकान्तिकविधित्वाच्च ब्रह्मणे तन्न युज्यते ।
कल्पादावनुवादत्वमापनं परिशेषतः ।
न च शखान्तरन्यायस्तुल्यटकतावशत् ।
सर्वशाखाविधित्वं हि सिद्धमर्थत्वभेदतः।
प्रतिशखं त ये कल्पास्तदर्थप्रतिपादकाः ।
समानध्यटकत्वात न कदा चिद्विधिशमाः ।
विवृण्वन्तश्च दृश्यन्ते चेतुभिब्रह्मणेत्थितैः ।
करूपकारास्ततो ऽप्येषाँ नेव ब्राह्मणत यता।
अन्यार्थेओह्मणैश्चान्याज्ज्ञापयन्यर्थनिर्णयान् ॥
तस्मादपि स्वतन्त्रत्वं कृपान नोपपद्यते ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
