पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १७७ इति च सपुराणानि कल्पानिति चि सा श्रुतिः। तस्मात्कत्रिममप्यत्र विद्यास्थानं ग्रीष्यते ॥ वेदार्थोपसंदरस्य कल्पसूत्रानपेतैः कर्तुमशक्यत्वादवश्यं च यावदेदं यावकर्मप्रयेगं च क्रियमाणैरपि विद्यास्थानान्य तार्थ कैरपि कल्पसत्रैर्भवितव्यम् । वेदार्थकल्पनात्कल्पो नित्ययैवाख्ययोच्यते । जपे च नित्यकर्तव्ये नित्यमव विधायत ।। कर्माभ्यासाभिसंधानं विध्यथञ्चन गम्यते । सचथेनित्य एवेति नापतेझन्थनित्यता ॥ यः पुनवादसंवादः स तत्पूवतयध्यत । तदर्थानगमाच्चैषां न खतन्त्रप्रमाणता । वदशब्दाभिधयत्वं नेषमध्यटषु स्थितम् । षडङ्गमकइत्यतन च सिद्दन्तभाषितम् । संवादत्वानुवादत्वमेकस्यैकान्तनिश्चतम् । ऐकान्तिकविधित्वाच्च ब्रह्मणे तन्न युज्यते । कल्पादावनुवादत्वमापनं परिशेषतः । न च शखान्तरन्यायस्तुल्यटकतावशत् । सर्वशाखाविधित्वं हि सिद्धमर्थत्वभेदतः। प्रतिशखं त ये कल्पास्तदर्थप्रतिपादकाः । समानध्यटकत्वात न कदा चिद्विधिशमाः । विवृण्वन्तश्च दृश्यन्ते चेतुभिब्रह्मणेत्थितैः । करूपकारास्ततो ऽप्येषाँ नेव ब्राह्मणत यता। अन्यार्थेओह्मणैश्चान्याज्ज्ञापयन्यर्थनिर्णयान् ॥ तस्मादपि स्वतन्त्रत्वं कृपान नोपपद्यते ।