पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । १७५ ततश्च प्रागवस्थायामसतामेव बन्धनात् । कुनः प्रयोगशाखत्वं वदवद्वदतंव वा । न चैषां समाख्यामात्रबलादेव कर्तुत्वमुच्यते । येनाख्या प्रवचनादित्युत्तरम् च्यते ॥ पुरुषपरंपरयैव च स्वतेषु कर्तृषु समाख्याभ्युच्चयधेतुत्वेन ज्ञ। यते यथा च कठादिचरणैरनादिभिः प्रोच्यमानानां अनां दिवेदशाखानमनादिसमाख्यासम्भवो नैवं नित्यावस्थितमाश कदिगोत्रचरणप्रवचननिमित्तसमयोपपत्तिः। माशकर्मेधा यनापस्तम्बादिशब्द ह्यादिमदेकद्रव्योपदेशिन इति न तेभ्यः प्रकृतिभूतेभ्यो ऽनादिग्रन्थविषयसमख्याव्यत्पादनसंभवः । अत स्थ माशकादिसम।ख्याप्यविद्यमानग्रन्थनियमनदेव प्रवृत्तेत्यपि हेत्वर्थयोजना । वेदरूपनियमाविद्यमानत्वदिति वात्र खेतव्या ख्या । कामं तु वेदाङ्गानिति अनध्यायनियमाभावादिति वा योज्यम् । यत्तु भाष्यकारेण खराभावादित्यन्तं नियमार्थं व्या ख्यानं कृतम् । तन्मन्त्रेष्वप्यवेदत्वं कल्पधीतेषु सधयेत् । तथा य्द्योपदिटेषु छन्दोग्यब। ह्मणेषु च ॥ ब्राह्मणानि च यान्यथै सदस्यान्यधीयते । छन्दोगास्तेषु सर्वेषु न कश्चिन्नियतस्खरः॥ तेन तेष्वप्यवेदत्वं स्खरभावात्प्रसज्यते । सस्मादुक्तस्वसंवेद्यरूपाभावो ऽत्ररणम् ॥ स्वरो ऽपि त्वस्ति रूप नत्वसावेत्र केवलः। अप्तस्य वाक्यशेषो ऽपि तस्मिन्नेवोपयुज्यते । वश्वो वाष्पशेषा हि येषां लोकेष्वसंभवः।