पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ तम्भवार्तिके । इष्टार्थव्यवहारेष वाक्चैलंकानुसारिभिः । पदैश्च तद्विधेरेव नराः काव्यानि कुर्यते॥ प्रपाठक चतुःषष्टनियतखरक' पदैः। लोकेष्वप्यश्रतप्रयेईवेदं कः करिष्यति ॥ अग्निचे पुरोहितं यज्ञस्य देवदृत्विजम्। चतरं रत्नधातममित्येतनवचः कथम् । किमलोच वा दृष्ट्वा वाकप्रतिच्छन्दमीदृशम्। रचयेत्पुरुषो वाक्यं किं चोद्दिश्य प्रयोजनम् ।। अग्नेः परोदितत्वं च क् दृष्टं येन कीर्यते । इलेशब्दप्रयोगश्च व टुथुस्तत्रगोचरः । देवत्वं चास्य यज्ञस्य विदितं कोपडशिनम् । विधिनैव चि देवत्वं प्रतिकर्मवधार्यते ॥ न जात्या देवता त्वं हि क्व चिदस्ति व्यवस्थितम्। चटत्वमपि यत्तस्य वाइनहंतुकम् ॥ रत्नधायितमत्वं च तन्नरैर्जायते कथम् । अविज्ञातगुणानां च कल्पते स्तवनं न तु ॥ सतन्त्रो वेद एवैतत्कवचो वक्तुमर्हति । इषे त्वेःययमप्यर्थः पुरुषेणोच्यतt कथम् ॥ शाखाछेदोपयोगश्च पुंभिरुत्प्रेक्ष्यत कुनः । एवजययं मन्त्र कन शाखनुमाञ्जुन ।

  • वक्तुं शक्यो नियोक्तं वा बुद्धिपूर्वककारिण ।।

वायवः स्थ त्ययं मन्त्र वत्सापाकरणं प्रति । एकशो विनियोक्तव्य इति कः कथयिष्यति। वायुशब्देन वङ्गष घनान्तेन मातुर्वियोज्यमान एकैको भयो