पृष्ठम्:तन्त्रवार्तिकम्.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमrध्यायस्य तृतीयः पादः । १७१ नियता व्यवचरस्य निराधारावकम्पत । शब्ददिषु विनश्यत्स व्यवहारः क्क वर्तताम्। स्थितैषा धर्मतेत्येतदर्थशन्यमतो वचः ।। एषेत्यपि न निर्दथे शक्य क्षणविनाशिनी। किमत स्थितया साक एषत्यस्यकवाक्यता । तेनानित्यशब्दवादिनामागमनित्यत्वनुपपत्तेः । अनिन्द्रियविषयस्य च वाक्यस्य प्रयोगशास्त्र त्वभवनसन्नि यमादित्युच्यते । अ सधशब्दभूयिष्ठः शाक्य जैनागमादयः । असन्निबन्धनत्वच्च श।खत्वं न प्रतीयते । मागधदशिणत्यतदपभृशप्राया स।धशब्दनिबन्धना चि ते । मम विदिभिक्ख थे कम्मवच्च इस सवे । तथा उकखित्ते लोड म्मि उववे अत्यि कारणं पडणे णत्थि करणम् । अणुभवे कारणं इमे संकडाधम्म संभवन्ति सक।रण अकरण विणसन्ति । अप्यत्तिकारणमित्येवमादयः ॥ ततश्च सत्यशब्दंषु कुतस्तट्वथसत्यता । दृष्टपभ्रष्टरूपेष कथं वा स्यादनादिता । वद च तावदेव पदवाक्यसंघातात्मकत्वादिचत्वभासैः कृ तकत्वभ्रान्तिर्भवति ॥ या तदहिरवस्थानादरूपं न दृश्यते । क्टक्समदिखरूपे तु दृष्टश्नन्तिनिवर्तते । अदिमात्रमपि श्रुत्व। वेदानां पैौरुषेयता। न शक्याध्यवसतं चि मनागपि सचेतनैः ।। X