पृष्ठम्:तन्त्रवार्तिकम्.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तत्तीयः पादः । १७३ ऽभिधीयतइति। नैतदुद्विपूर्वकारिणा चिन्तितुं शक्यम् । सामवेदे यदोलाई प्रभृतीनां प्रयुज्यते । रूपं तत्रापि पैस्तत्वे नाभिप्रायो ऽस्ति कश्चन । को नाम बुद्धिपूर्वकारो पुरुषो ऽर्थाभिधानपराणाम्टगझर णां लोक याकरणदिवनत्रगतपूर्वमग्न इत्यस्य पदस्। कारमो कारण लतेन विकुर्यात् । तथा वीतय इत्यस्मिन्कारस्यापि विक्रियाम् । तशब्दस्य च शब्दं येशब्दस्यापि रूपतम्॥ को मूढो बुद्धिपूर्वं वा नियमात्कल्पयिष्यति । तंन वदस्वतन्त्रत्वं दत्वावगम्यत । किं चिदेव तु तद्वाक्यं सदृश लैकिकेन यत् । तत्रापि छन्दसी मुद्रा दृश्यते इक्ष्मदर्शिभिः । । एवं च यद।ध्येतरो ऽध्यापयितारः पश्स्या वा वदपदवाक्य तदर्थरूपाण्यालोचयन्ति तदा। स्वसंवेद्यमेवापैरुषेयत्वमध्यव स्यन्ति ॥ तावता तु बाह्यतार्किकाणां प्रतीतिभावना नोत्पद्यतइति त तत्प्रतिपादनक्षमवेदोत्थपिप्तन्यायोपनिबन्धनान्मोमांसकः के वलं यश एव पीतम् ॥ शाक्यादिग्रन्थेषु पुनर्यदपि किं चित्साधुशब्दाभिप्रायेणावि नष्टबुद्धा प्रयुक्तं तत्रापि प्रशनिविशन्निपश्यतातिष्ठतादिप्राय प्रयोगात्किं चिद्वविघ्नं लभ्यते ॥ कित यानि प्रसिद्दपभ्रष्टदेशभाषभ्यो ऽपि अपभ्रष्टप्तराणि भिखवे इत्येवमादीनि द्वितीयाबहुवचनस्थाने ढंकारान्तं प्र कृतं पदं इष्टं न प्रथमाववचने संबोधने ऽपि संस्कृतशब्दाने