११८
तस्रवार्तके ।
एवं प्राप्ते वदामो ऽत्र पददं निपुणदृष्टिभिः।
विशयेताविनष्टं यत्तत्तदर्थं भविष्यति॥
देशभाषापभृशपदानि द् िविशतिभयिष्टानि न शक्यन्ते
विवेक्तुम्॥
यत्तु वेद तदीषु पदं दृष्टमविश्रुतम्।
श्लेच्छभाषासु तद्रपमर्थं क च न चोदितम् ।
तत् तथैव प्रतीयेत प्रमाणेनाविरोधतः।
पिकनेमादि तीवं निपुणैरवधारितम् ॥
चोदितं ख़ुपदिष्टं वा प्रयुक्तं वा क्रियागतम्।।
म्लेच्छैरवधुतं पश्चादथैवैभाषिकैः व चिन् ॥
तादृशं तु प्रतीयेत प्रामण्येनेति निश्चितम्।
न तद्धर्मप्रमाणेन वेदाख्येन विरुध्यते ॥
अपि च ॥
पट्।थुपदसंबन्ध ज्ञानपक्षप्रवतेनात्।
प्रसिद्धिर्यत्र तत्रस्था वाक्यथायान्गस्यते ॥
पिकादिशब्दवाच्यं वा म्लेच्छैर्यद्वधारितम्।
अविरोधाप्रमाणेन तद्विद्या दनोदितम्।
चोदितं वा प्रमाणेन वेदेनेत्यस्य सङ्गतिः।
, अर्चिः सङ्कविरुद्दत्वात् तस्य तैरप्यपेक्षणात् ॥
यथैव लोमादयः पश्ववयवा। वेदे चोदिताः सन्तो ऽध्वर्वाहि
भिः खयमशयमानार्थत्वाद्य नित्यं प्राणिवधाभियुक्तस्सेभ्य ए
वावधार्य विनियुज्यन्ते । यथा च निषादे श्ट्यां कूटं दक्षिणेति
विचिते य एवैते न व्यवधरन्ति तेभ्य एव ।र्थतत्त्वं ज्ञात्वा दीयते।
तथेश पिकनेमतामरसादिचोदितं भवेददर्यावर्तनिषासिभ्य
९
A
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
