पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ तस्रवार्तके । एवं प्राप्ते वदामो ऽत्र पददं निपुणदृष्टिभिः। विशयेताविनष्टं यत्तत्तदर्थं भविष्यति॥ देशभाषापभृशपदानि द् िविशतिभयिष्टानि न शक्यन्ते विवेक्तुम्॥ यत्तु वेद तदीषु पदं दृष्टमविश्रुतम्। श्लेच्छभाषासु तद्रपमर्थं क च न चोदितम् । तत् तथैव प्रतीयेत प्रमाणेनाविरोधतः। पिकनेमादि तीवं निपुणैरवधारितम् ॥ चोदितं ख़ुपदिष्टं वा प्रयुक्तं वा क्रियागतम्।। म्लेच्छैरवधुतं पश्चादथैवैभाषिकैः व चिन् ॥ तादृशं तु प्रतीयेत प्रामण्येनेति निश्चितम्। न तद्धर्मप्रमाणेन वेदाख्येन विरुध्यते ॥ अपि च ॥ पट्।थुपदसंबन्ध ज्ञानपक्षप्रवतेनात्। प्रसिद्धिर्यत्र तत्रस्था वाक्यथायान्गस्यते ॥ पिकादिशब्दवाच्यं वा म्लेच्छैर्यद्वधारितम्। अविरोधाप्रमाणेन तद्विद्या दनोदितम्। चोदितं वा प्रमाणेन वेदेनेत्यस्य सङ्गतिः। , अर्चिः सङ्कविरुद्दत्वात् तस्य तैरप्यपेक्षणात् ॥ यथैव लोमादयः पश्ववयवा। वेदे चोदिताः सन्तो ऽध्वर्वाहि भिः खयमशयमानार्थत्वाद्य नित्यं प्राणिवधाभियुक्तस्सेभ्य ए वावधार्य विनियुज्यन्ते । यथा च निषादे श्ट्यां कूटं दक्षिणेति विचिते य एवैते न व्यवधरन्ति तेभ्य एव ।र्थतत्त्वं ज्ञात्वा दीयते। तथेश पिकनेमतामरसादिचोदितं भवेददर्यावर्तनिषासिभ्य ९ A