पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । ११७ तस्मात्तदर्थवत्त्वाय गजच्छचरप्रमाणता । धर्मे चनदरात् तेषां भ्रश्येत।थे ऽपि शब्दवत्। न चास्ति संस्कृतः शब्दः कश्चिन् म्लेच्छपभाषणे ॥ संस्कृतप्रतिरूप ह तद्दषथान्तर स्थित । न च।वाच कस्ढ्पण वाचकत्वं कथ च न । श्राद्ध म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम् । पदान्तराक्षरोपेतं कल्पयन्ति कदा च न । न्यनाक्षरं कदा चिच्च प्रक्षिपन्यधिकाक्षरम् । तद्यथा द्राविडादिभाषायामेव तावद्यजनान्तभाषापदेषु स्व रान्तविभक्तिस्त्रीप्रत्ययादिकल्पनाभिः स्खभाषानुरूपानर्थान्प्र तिपद्यमाना दृश्यन्ते । तद्यथोदनं चोरित्यक्ते चोरपदवयं क प्रयन्ति । पन्थानमतरित्यक्ते अतर इति कल्पयित्वाहुः। सत्यं दुस्तरत्वादतर एव पन्था इति । तथा पाप्शब्दं पकारान्तं सर्प वचनं अकारान्तं कल्पयित्वा सत्यं पाप एवासविति वदन्ति । एवं माल् शब्दं खीवचनं मालेति कल्पयित्वा सत्यमित्याहुः । वैश्शब्दं च रैफन्तं उद वचनवैरिशब्देन प्रत्याम्नायं वदन्ति। सत्यं सर्वस्य क्षुधितस्य कार्यं प्रवर्तनादुदरं वैरिकार्थं प्रवर्तत इति। तद्यदा द्रविडादिभाषायामीदृश स्वच्छन्दकल्पना तदा पार ने वर्बरयवनरॉमकादिभाषासु किं विकरूप्य किं प्रतिपत्स्य न्त इति न विदुः । तस्मान् म्लेच्छप्रसिद्धं यत्पदयैर्विकल्प्यते। न कश्चित्तत्र विश्वासो यक्तः पदपदार्थयोः । निरुक्तव्याक्रियाद्वरा यस्त्वर्थः परिगम्यते । पिकनेमादिशब्दानां एवौं भविष्यतीति प्राप्तम्॥