पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५६ तस्रवर्तके । निरुक्त व्याक्रियावर किं शस्त्रस्था बलीयसी। किं वावयवविक्षेपजननात्सैव दुबला ॥ एवं नानोपपत्तित्वात् संदेहे तावदुच्यते।। निरुक्तव्याक्रियाडरा प्रतिपत्तिर्बलीयसी॥ शास्त्रस्थ। वेत्यनेनासे। कस्यापि दि बलयसे। समन्त्रस्य प्रमाणत्वं सध्यस्यापि वरं श्रितम्॥ न सिहमप्यसन्मूलमाश्रयेण वि दूषितम्।। कथं वेदतैः शब्दैम्ब्रेच्छस्यो ऽर्थः प्रतीयते । येषां दर्शनमात्रे ऽपि वेद एव न पयते।। सम्भाषापि च न म्लेच्छैः सदर्यावर्तवासिनाम् । तत्र तेषु प्रसिद्दो ऽर्थः कथमायैः प्रतीयताम् । एवं च सति यस्यापि प्रसिद्भिन्नोपलभ्यते । तस्यापि म्लेच्छदेशषु सर्वध्वन्वेष्यतां व्रजेत् । ततश्च निगमादीनां न कश्चिद्विषयो भवेत्। अनन्तम्सेच्छदेशश्च कः सर्वे ऽनुपलटकते (९। । य एव स्यादनन्विथुस्तत्र शतं प्रसज्यते ॥ अनन्तेषु हि देशेषु कः सिद्दः ककेति गम्यताम् । निशमदिवशच्चद्य धातुतो ऽर्थः प्रकल्पितः ॥ द्वित्रेष्वहःसु बाध्येत प्रयोगान्ग्लेच्छचोदितान् । फतेशाचारप्रमाणत्वमथ त्वध्यवसीयते॥ ‘श्रयवत्तं ततः शक्या प्रसिद्धान्वेषणक्रिया। तस्यास्पेन कचेन सदसद्भावनिर्णयः॥ ततश्च निगमादीनां सञ्जातः खर्थगोचरः।। (९) सर्पमुपलपतति युक्तः पाठः ।