पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीयः पादः । विवाश्रीयते । तथापि शास्त्रकल्पितत्वहमें प्रति बीयरुखम् ॥ अथापि शब्दरौणत्वं तथापि बलवत्तरम्। स्वतन्त्रस्य हि वेदस्य दृष्टं चेन्न निवार्यते । गणं लक्षणकं वापि वक्यभेदेन वा स्वयम् । वेदो यमाश्रयत्यर्थंको नु तं प्रतिकूचयेत्॥ न चात्र सन्दिग्धषु वाक्यशेषदित्येतेन तुयाथत्वं, प्रतिप त्निद्वयस्याप्यसन्दिग्धत्वात् । लैकिको प्रतिपत्तिर्हि स्ख।थे निःसंशया स्थिता। वे दिक्यपि तथा स्खथ बाधत ऽतो विपर्ययात् ।। तस्म।च्छास्त्रस्थितैवैका प्रतिपत्तिर्बलीयसी । न समा मक्तकाचरैर्विप्रकृयैः ससङ्करैरिति ॥ । चदितं तु प्रतं यतवराधा प्रमणन ॥ ९५ ॥ ये शब्दा न प्रसिद्धः स्युरार्यावर्तनिवासिनाम् । तेषां म्लेच्छप्रसिद्दो ऽथे याद्यो नेति विचिन्त्यते ॥ तथा ॥ निरुक्तब्यक्रियाद्वारा प्रसिद्धिः किं बलीयसी। समुदायप्रसिद्धिर्वा म्लेच्छस्यैवाथ वा भवेत् ॥ म्लेच्छप्रसिद्दिव्यव इर्ददे।र्बल्ये ऽपि समुदायरूढिबलेन खरू पगतेन ज्यायसी प्रतिभाति । तत्र प्रयोक्तृदैर्बल्यस्खरूपबलवन्नयोः। किं तु न्याय्यतरं युक्तं ज्ञातुमित्यत्र चिन्त्यते ॥ तथा ॥