पृष्ठम्:तन्त्रवार्तिकम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमrध्यायस्य तृतीयः पादः । ११९ याप्रतीयमानं श्लेच्छभ्यो ऽपि प्रतीयेत स्छोकावगम्यनित्यश ब्दार्थाभ्युपगमविरोधात् स्खेनैव प्रमाणेन प्रतीयेतेति । यत्तु शाख वलयस्वादेतदग्रचणमिति । तन्न । अविरोधे दुर्बलस्यापि ग्राह्यत्वाद्ययददात्यन्त प्रमाणाभासमव दृगदृष्णशनवद्भव ति तत्सर्वदैव परिहर्तव्यं, यत्पुनर्बलवद्विरोधापेक्षमप्रमणं भव ति तद्विरोधभावतत्प्रमाणमेवेत्यवधारणयम् । न चैवमादि विरुध्यते । विपरीतार्थप्रसिद्ध्यन्तराभवात् । अत एव वैदि कवाक्यर्थ स्वविषयप्रयक्तपदार्थमात्राभियुक्ततरार्थप्रसिद्दिबीय स्खाश्रयणम् । प्रसिद्धं विद्यमानायां तद्वलीयस्त्वमिष्यते । असत्यां तु बलोयम्बं वन्ध्यासुतवतोपमम् । अष्टकादिषु ह्यदृष्टार्थेषु समूलकेषु स्मर्यमाणेषु गवादिपद स्ख रूपतदथज्ञानेषु च सत्यमाणमाप्ततरत्वभियुक्ततरत्वे विद्यते पिकादिषु त्वर्यवन्ते नैवावगत स्वरूपमत्रवाचकत्वेषु वा यविशेषज्ञानरहितत्वेनार्येषु निव्यपारीभूतेषु पदवङ्ग्यार्थप्रनि पयर्थानादिशब्दप्रयोगलब्धसंबन्धप्रसिद्विम्लेच्छप्रयोगेभ्येऽर्थ निर्णये सति न किं चिद्विरुद्धमाकाङ्कितपदार्थज्ञानं च सेवस्यति । निगमनिरुक्तव्याकरणैरपि न चैवमादीनामर्थान्तरं किं चिदु दाहृतं यत्प्राप्य कृतार्थाः सन्त इतरेषां प्रसिदिं परित्यजेम ॥ काल्पनिक्याः प्रसिद्धे श्च या कृप्ता सा बलीयसी। तस्य सत्यं चि नात्मानमितर लब्धमर्दति ॥ आश्रयाणां च दे।र्बल्यं धर्मे प्रतिं निरूपितम्। इष्टार्यव्यवहारेषु कृष्यादाविव तुल्यताम् ।। महाद्ययैव सेवाहैदिषु च केशवम्।