पृष्ठम्:तन्त्रवार्तिकम्.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद १४१ त्ययोपात्तगुणाभूतोपादीयमानसंख्यापरिच्छेद्यस्वयोग्यसाध नांशविशेषणात्वेनोपादानादितरत्र च वतीयाविभक्तिश्रुतिवचनं विवशितनिङ्गस्यैव प्रतिषेधकमिति दर्शयितव्यम् । अतश्चाप्रतिषिद्वत्वान्नेव स्त्रीणां विरुध्यते । नैतदवमिचाप्येतत्पुंस्वं नैव विवच्यते। नोपादेयत्वमेवैकं कारणात्वेन संमतम् । विशेषणाविवस्रायाः कारणं हि महद्विधिः । अनूद्यमानः सर्वे हि यथाप्राप्तमनूद्यते। तत्रानाकाङ्कितं नान्यद्विधेयेभ्यो विधीयते । यदि हि ब्राह्यणाः तुररां पिबेदित्ययमवान्तरवाक्यार्थः प्राक्प्र तिषेधसम्बन्धाद्विधिबुद्धिमवस्थापयेत्ततो गुणत्वोपादेयत्वविधि समवायान्न ब्राहाणप किं चिदविवक्षितं नाम स्यात् । यतस्तु रागमाच्छादः सुरापारण प्रसज्यत । ब्राह्मणाटेरतस्तस्मिन्न कश्चिद्विधिसंभवः । प्रतिषेधोपसंहारिमहावाक्यतिरस्कता । नावान्तरविधेः शक्तिः प्रादरस्ति कथं च न ॥ तेनेचापि यत्स्तुरां ब्राह्मणः पिबेत्तन्नेति वा वचनं व्यज्यते यी ब्राह्मणः स न सरां पिबेटिति वा तुरराविशिष्टपानप्रतिषेधेन प्रतिषेधविधिना वा प्रत्यवायव्यावृत्या ब्राह्मणो ऽनुगृहातइति नास्य पानं प्रतिषेध वा प्रतिविधेयत्वोपपतिः । लोके चैतद्यथाप्राप्त पानं वीपुंसकर्तृकम् । प्रातषधपर वाक्य तदवस्थमनूदद्यत ।