प्रथमाध्यायस्य तृतीय: पाद
१४१
त्ययोपात्तगुणाभूतोपादीयमानसंख्यापरिच्छेद्यस्वयोग्यसाध
नांशविशेषणात्वेनोपादानादितरत्र च वतीयाविभक्तिश्रुतिवचनं
विवशितनिङ्गस्यैव प्रतिषेधकमिति दर्शयितव्यम् ।
अतश्चाप्रतिषिद्वत्वान्नेव स्त्रीणां विरुध्यते ।
नैतदवमिचाप्येतत्पुंस्वं नैव विवच्यते।
नोपादेयत्वमेवैकं कारणात्वेन संमतम् ।
विशेषणाविवस्रायाः कारणं हि महद्विधिः ।
अनूद्यमानः सर्वे हि यथाप्राप्तमनूद्यते।
तत्रानाकाङ्कितं नान्यद्विधेयेभ्यो विधीयते ।
यदि हि ब्राह्यणाः तुररां पिबेदित्ययमवान्तरवाक्यार्थः प्राक्प्र
तिषेधसम्बन्धाद्विधिबुद्धिमवस्थापयेत्ततो गुणत्वोपादेयत्वविधि
समवायान्न ब्राहाणप किं चिदविवक्षितं नाम स्यात् ।
यतस्तु रागमाच्छादः सुरापारण प्रसज्यत ।
ब्राह्मणाटेरतस्तस्मिन्न कश्चिद्विधिसंभवः ।
प्रतिषेधोपसंहारिमहावाक्यतिरस्कता ।
नावान्तरविधेः शक्तिः प्रादरस्ति कथं च न ॥
तेनेचापि यत्स्तुरां ब्राह्मणः पिबेत्तन्नेति वा वचनं व्यज्यते यी
ब्राह्मणः स न सरां पिबेटिति वा तुरराविशिष्टपानप्रतिषेधेन
प्रतिषेधविधिना वा प्रत्यवायव्यावृत्या ब्राह्मणो ऽनुगृहातइति
नास्य पानं प्रतिषेध वा प्रतिविधेयत्वोपपतिः ।
लोके चैतद्यथाप्राप्त पानं वीपुंसकर्तृकम् ।
प्रातषधपर वाक्य तदवस्थमनूदद्यत ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/२०९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
