पृष्ठम्:तन्त्रवार्तिकम्.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० तन्त्रवार्तिके । गावासुरापाने च कर्तवेनोपादीयमानत्वात्खर्गकामैौटुम्बरीसं मानार्थयजमानवतुल्यविवक्षाविवश्योरप्रसङ्गादुदाहरणवैषम्य म् । तथाहि । यो ब्राह्मण इति ह्यात इननप्रतिषेधतः । ब्राहाणे प्रतिषेधे वा निङ्ग नान्यद्विधीयते । प्रतिषेधविधिपरो हि विधायकः शुड़वधप्रतिषेधासंभवाद्रां ह्मणजातिमावविशिष्टवधप्रतिषेध विधाय निवृत्तव्यापारो य दि निङ्गमपरं ब्राह्मणो वधे प्रतिषेध वा विदध्यात् ततः प्रत्य यावृत्तिलशणवाक्यभेदप्रसङ्गः । येषां त विधिप्रतिषेधे नामा त्यन्तभित्रै वेटवाक्यार्थे । तेषां प्रत्ययमम्बन्धानगृहीतशक्तिर भावमात्राभिधानाद् अभ्यधिक लब्धव्यापारो नञ्जविध्यर्थमपि चानूदितं प्रतिषिध्य चरितार्थे न लिङ्गमपरं ब्राह्मणवधविधिषु शकोत्यनावर्तमानः प्रतिषेडुमिति यूयमाणमपि लिङ्गप्रतिषे धं प्रत्यनपयज्यमानत्वादविवदिात्तं भवति । एषा ह्वात्र वचनव्य क्तिर्यत् क्रोधादिवशेन ब्राह्मणं चन्याद् ब्राह्मणो वा हन्तव्यस्त न्नेति । विध्येकत्वपक्षे पुनरोदृशी वाक्ययोजना यद् ब्राह्मणइन नं तन्न कुथ्र्यादिति या वा ब्राह्मणस्तं न हन्याद् इति ब्राह्मण विशिष्टाइननप्रतिषेधविधिः पूोद्दिष्टब्राह्मणविषयवधप्रतिषेध विधिर्वति ॥ सर्वथा ब्राह्मणोद्देशाद् नेछु मुच्यामहे वयम्। न चोद्दिष्टस्य शक्येते लिङ्गसंख्ये विवक्षितुम्। ब्राह्मणः तुरां न पिबेत् न पेया ब्रह्मवादिभिरिति निमित्त देशकालफन्संस्कार्यानुपायपञ्चकव्यतिरेकादेकत्राख्यातप्र