प्रथमाध्यायस्य तृतीय: पाद ।
१३१
न हि तद्देवैकं शाखप्रमाणक यस्य खरुघमपि तत एवावग
न्तव्यम्। अनेकाकारस्य हि प्रमेयस्य कश्चिदवाकारः केन चितप्र
माणेन प्रमीयते । तत्र प्रत्यक्षाद्यवगते ऽप्याचारखरुपे दधिगो
दोच्छ्नाटिवत् फलसंबन्धः शास्त्रेणावगम्यते। यागादिय्वपि च ने
त्वन तटपेक्षितत्वादतो न नामोपन्न क्षणान्तरेण शास्तं प्रवृत्तमुप
लभ्य शिष्टाः प्रवृत्ताः सर्वकालं तु शिष्टव्यवहारशाखयोरवियोगा
दु व्यवहारादेवापोडुत्य के चित्खगर्गादिसाधनत्वेन नियम्यमा
नाः कादाचित्कत्वपरित्यागेन नित्यप्रयोज्या विज्ञायन्ते । तेषां
चाय्यवत्तनिवासिशिष्टप्रयोज्यत्वमेवोपलक्षां वेदनापि सरख
तोविनशनप्ताप्रस्रवणादिवदुपात्तमिति शक्यमनुमात्तुम् ।
नन शास्रार्थकारित्वाछिष्ठत्वं गम्यते यदा ।
शिष्टत्वेन च शास्रोक्तिरित्यन्योन्याश्रयं भवेत् ।
नेव तेषां सदाचारनिमित्ता शिष्टता मता ।
साशाद्विहितकारित्वाच्छिष्ठत्वे सति तद्वचः ।
प्रत्यवेदविहितधर्मक्रियया हि लब्धशिष्टत्वव्यपदेशाः यत्प
रम्पराप्राप्तमन्यदपि धर्मबद्धा कुर्वन्ति तदपि खग्र्यत्वाद्वमंस्
पमव
तद्यथा पूगुश्रवान विद्वाननूचानश्च वैदिकः ।
पुनस्तख्नुशितो वेद तेनैवाध्ययनादिषु ।
तेनाहोराचयैर्वापर्यवटनादित्वादेदतदर्थानामितरेतराश्रय
त्वाप्रसङ्गः । स्मृतिरप्याचारं वेदवचनं वोपलभ्याभ्यनुज्ञानायैव
प्रवृत्तेत्यदोषः ॥
यतु चेत्वन्तरं दृष्टा वेदमूलनिवारणम् ।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
