पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद । १३१ न हि तद्देवैकं शाखप्रमाणक यस्य खरुघमपि तत एवावग न्तव्यम्। अनेकाकारस्य हि प्रमेयस्य कश्चिदवाकारः केन चितप्र माणेन प्रमीयते । तत्र प्रत्यक्षाद्यवगते ऽप्याचारखरुपे दधिगो दोच्छ्नाटिवत् फलसंबन्धः शास्त्रेणावगम्यते। यागादिय्वपि च ने त्वन तटपेक्षितत्वादतो न नामोपन्न क्षणान्तरेण शास्तं प्रवृत्तमुप लभ्य शिष्टाः प्रवृत्ताः सर्वकालं तु शिष्टव्यवहारशाखयोरवियोगा दु व्यवहारादेवापोडुत्य के चित्खगर्गादिसाधनत्वेन नियम्यमा नाः कादाचित्कत्वपरित्यागेन नित्यप्रयोज्या विज्ञायन्ते । तेषां चाय्यवत्तनिवासिशिष्टप्रयोज्यत्वमेवोपलक्षां वेदनापि सरख तोविनशनप्ताप्रस्रवणादिवदुपात्तमिति शक्यमनुमात्तुम् । नन शास्रार्थकारित्वाछिष्ठत्वं गम्यते यदा । शिष्टत्वेन च शास्रोक्तिरित्यन्योन्याश्रयं भवेत् । नेव तेषां सदाचारनिमित्ता शिष्टता मता । साशाद्विहितकारित्वाच्छिष्ठत्वे सति तद्वचः । प्रत्यवेदविहितधर्मक्रियया हि लब्धशिष्टत्वव्यपदेशाः यत्प रम्पराप्राप्तमन्यदपि धर्मबद्धा कुर्वन्ति तदपि खग्र्यत्वाद्वमंस् पमव तद्यथा पूगुश्रवान विद्वाननूचानश्च वैदिकः । पुनस्तख्नुशितो वेद तेनैवाध्ययनादिषु । तेनाहोराचयैर्वापर्यवटनादित्वादेदतदर्थानामितरेतराश्रय त्वाप्रसङ्गः । स्मृतिरप्याचारं वेदवचनं वोपलभ्याभ्यनुज्ञानायैव प्रवृत्तेत्यदोषः ॥ यतु चेत्वन्तरं दृष्टा वेदमूलनिवारणम् ।