पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद

  • . मय्र्यन्ते च पुराणेषु धम्र्मविपुतिहेतवः ।

१२७ यथा कृतककप्रस्तुवर्णादिषु दीयते । यद्वीजं तदपि व्यक्तमग्राह्यत्वात्प्रलीयते । तेन कम्मर्मानुरूप्यसामान्यतो दृष्टार्थापत्तिबलात्तदभिप्रायक पितधमभासमध्यपतितं सन्मन्नमप्यहिंसादिवदृति(१)निक्षि प्तदशीरवद् अनुपयोग्यविस्रम्भणीयञ्च तन्मात्रोपलब्धं भवती त्यवश्यं यावत्परिगणितधर्मशास्त्रेभ्यो नोपलभ्यते तावदग्राहां भवति । यदा शाखान्तरेणैव सोऽर्थः स्प्रष्टो ऽवधाय्र्यते तदा तनैव मिद्वत्वाद्वितरत्स्यादनर्थकम् तस्माद्यावत्परिगणिातवेदादिाखव्यतिरिक्तनिबन्धनं तद्भम्र्म प्रमाणत्वेन नापेशितव्यमिति । यत्वेतदपि वा कारणाग्रचणे प्र युक्तानि प्रतीयेरन्निति सूत्रम्। अत्र सदाचारानुदाहृत्य चिव र्गसिद्धद्यर्थे विचाय्र्यते । तद्विपरीतसङ्कीर्णव्यवचारिषु शिष्टेष्वपथ्य कारिवैद्यातुरवदविस्रम्भणीयचरितत्वात्सम्भाव्यमानवेदमूल त्वाच्च धम्र्मसंशयं दर्शयित्वा धम्र्मस्य शब्दमूनत्वाद् अशब्दम नपेच्यमिति पर्वः पक्षः का चिच विरोधे त्वनपेच्यमित्येतन्न्या यानुसारेण । सदाचारेषु हि दृष्टो धम्र्मव्यतिक्रमः साहसं च महतां प्रजापतीन्द्रवसिष्ठविश्वामित्त्रयुधिष्ठिरकृष्ण द्वैपायनभी मधृतराष्ट्रवासुदेवार्जुनप्रभृतीनां बनामद्यतनानां च । प्रजा पतेस्तावत् । प्रजापतिरुषसमभ्यैत्खां दुहितरमिति अगस्यागम नरुपैद्धम्मर्माचरणाङ्कम्मर्मव्यतिक्रमः । इन्द्रस्यापि । तत्पदस्यस्य (१) ५ बर्मः ।