१२६
तन्त्रवार्तिके ।
आदिमत्वं च वेदस्य न तचरितबन्धद्रात्।
यथत्तवृतुनिङ्कानि नानारुपाणिा पय्र्यये ।
दृश्यन्ते तानि तान्येव तथा भाति यगादिष्विति ।
इतिहासपराणां च कत्रिमत्वेन निश्चित
तथाप्यकत्रिम वद तद्दिद्यात्वेन सम्मतम ।
एवं द्युपनिषत्सूक्तम्। चटग्वेदं भगवोऽध्येमि यजुर्वेदं सामवे
दमथर्ववेदं चतुर्थमितिहासं पुराणं पञ्चममिति। तेन प्रतिकल्प
मन्चन्तरय गनियतनित्यक्टषिनामाभिधेयकृत्रिमविद्यास्थानका
रा ये वेदे ऽपि मन्त्रार्थवाढषु यूयन्ते तत्प्रणीतान्येव विद्या
स्थानानि धर्मज्ञानाङ्गत्वेन संमतानि । तथा च फटग्वेदादिवि
द्दितयज्ञाङ्गभ्रषप्रायश्चित्तविशेषानभिधाय यद्यविज्ञातइति प्रा
यश्चित्तान्तरं विदधत् त्रैविद्यवृद्भस्मृतिवित्तिविनष्टोद्देशेनेव
विट्धातीति गम्यते । अन्यथा हि प्रत्यक्षवेदविहितं सर्वे विज्ञा
तमूलविशेषत्वाद् अविज्ञातमूलत्वेनामभिधेयमेव स्यात् । यदि च
स्मयमाणवेदमूलग्रन्थनिबन्धनानामविज्ञावृवेदविशेषपूर्वकत्वे
नापि स्थितानां प्रामाण्यं नाश्रीयेत तथा सति नेवाविज्ञातमल्लं
किं चिद्यज्ञे क्रियतइति तद्दिनष्टप्रायश्चित्तविधिनैवोपपद्यत ।
तस्माद्यान्येव शाखाणि वेदमूलानतिक्रमात् ।
श्रवस्थितानि तैरेव ज्ञातो धम्र्मः फम्नप्रदः ।
यथैवान्यायविज्ञाताद्वेदाख्यादिपूर्वकात्।
शूद्रेणाधिगताद्यापि धर्मज्ञानं न संमतम्।
तथातिक्रान्तवेदोक्तमर्यादा व्यवहारिणाम् ।
संवादिष्वपि वाक्येषु नेष्यते धर्महेतुता।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९४
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
