पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२६ तन्त्रवार्तिके । आदिमत्वं च वेदस्य न तचरितबन्धद्रात्। यथत्तवृतुनिङ्कानि नानारुपाणिा पय्र्यये । दृश्यन्ते तानि तान्येव तथा भाति यगादिष्विति । इतिहासपराणां च कत्रिमत्वेन निश्चित तथाप्यकत्रिम वद तद्दिद्यात्वेन सम्मतम । एवं द्युपनिषत्सूक्तम्। चटग्वेदं भगवोऽध्येमि यजुर्वेदं सामवे दमथर्ववेदं चतुर्थमितिहासं पुराणं पञ्चममिति। तेन प्रतिकल्प मन्चन्तरय गनियतनित्यक्टषिनामाभिधेयकृत्रिमविद्यास्थानका रा ये वेदे ऽपि मन्त्रार्थवाढषु यूयन्ते तत्प्रणीतान्येव विद्या स्थानानि धर्मज्ञानाङ्गत्वेन संमतानि । तथा च फटग्वेदादिवि द्दितयज्ञाङ्गभ्रषप्रायश्चित्तविशेषानभिधाय यद्यविज्ञातइति प्रा यश्चित्तान्तरं विदधत् त्रैविद्यवृद्भस्मृतिवित्तिविनष्टोद्देशेनेव विट्धातीति गम्यते । अन्यथा हि प्रत्यक्षवेदविहितं सर्वे विज्ञा तमूलविशेषत्वाद् अविज्ञातमूलत्वेनामभिधेयमेव स्यात् । यदि च स्मयमाणवेदमूलग्रन्थनिबन्धनानामविज्ञावृवेदविशेषपूर्वकत्वे नापि स्थितानां प्रामाण्यं नाश्रीयेत तथा सति नेवाविज्ञातमल्लं किं चिद्यज्ञे क्रियतइति तद्दिनष्टप्रायश्चित्तविधिनैवोपपद्यत । तस्माद्यान्येव शाखाणि वेदमूलानतिक्रमात् । श्रवस्थितानि तैरेव ज्ञातो धम्र्मः फम्नप्रदः । यथैवान्यायविज्ञाताद्वेदाख्यादिपूर्वकात्। शूद्रेणाधिगताद्यापि धर्मज्ञानं न संमतम्। तथातिक्रान्तवेदोक्तमर्यादा व्यवहारिणाम् । संवादिष्वपि वाक्येषु नेष्यते धर्महेतुता।