पृष्ठम्:तन्त्रवार्तिकम्.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ तन्त्रवार्तिके । च नङ्गषस्य पदराराभियोगाइम्र्मव्यतिक्रमः । तथा वसिष्ठस्य पुत्रशोकार्तस्य जन्नप्रवेशात्मत्यागसाहसम्। विश्वामित्रस्य चा एडालयाञ्जनम् । वसिष्ठवत्पुरुरवसः प्रयोगः । कष्णद्वेपायनस्य गृहीतनेष्ठिकब्रह्मचट्र्यस्य विचित्रवीध्र्यदारेष्वपत्योत्पादनप्रस ङ्गः । भीमस्य च सर्वाश्रमधम्र्मव्यतिरेकेणावस्थानम् । अपनी कस्यच रामवत् क्रतुप्रयोगः । तथान्धस्य धृतराष्ट्रस्येज्या पाण्ड् ञ्जितेर्द्धनैरित्यनधिकृतक्रिया। तथा युधिष्ठिरस्य कनीयोज्र्जित भ्रावृजायापरिणयनमाचाय्येब्राह्मणवधार्थमनतभाषणं च । वा स्तुटेवाज्र्जुनयोः प्रतिषिङ्कमातुलटुचिव्रुकिणीस्तुभद्रापरिणय नमुभैौ मध्वामवत्तीवाविति तुरापानाचरणम्। श्राद्यत्वे ऽप्यहि छत्रमथुरानिवासिब्राह्मणीनां तुरापानम् । केसथ्यंश्चाश्वतरख रोष्ट्रेोभयतोद्दानप्रतिग्रहविक्रयव्यवहारभार्यापत्यमित्रसह भोजनाद्युदीच्यानाम् । मातुलदुहित्रुद्वाहासन्दीस्यभोजनादी नि दाक्षिणात्यानाम् । मित्रखजनोच्छिष्टस्युष्टभोजनं सर्ववर्ण परस्परस्पृष्टताम्बूलादनतदवसानानाचमननणजकधातगद्दभा रुढ़वस्त्रपरिधानब्रह्महत्यातिरिक्तमहापातककाय्र्यपरिहरणा दीन्युभयेषाम् । अतिस्थूलानि प्रतिपुरुषजातिकुलावस्थितसू हमखधम्र्मव्यतिक्रमणानि त्वनन्तभेदानि सर्वत्र विगानक्षेत् दर्शनानि च प्रायेणैव सभवन्तीति नैवञ्जातीयकमिश्रसदाचा रधर्मत्वाध्यवसानसम्भवः । किं च के शिष्टा ये सदाचाराः सदाचाराश्च तत्कृता इतीतरेतराधीननिर्णयत्वादनिर्णयः ॥ नन् । सदाचारप्रमाणत्वं मन्वादिभिरपि मृतम्।