पृष्ठम्:तन्त्रवार्तिकम्.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद ११७ तेन प्रत्यक्षाया प्रत्या विरोध ग्रन्थयकारिणाम । ग्रहीत्राचरिटणां च ग्रन्थयप्रामाण्यबाधनम् । न होषां पूर्वोक्तन न्यायेन श्रुतिप्रतिबट्टानां खमूलश्रुत्यनुमा नसामष्टर्यमस्ति न च शाखान्तरोच्छेदः कदाचिदपि विद्यत । प्रागुक्ताद्वेदनित्यत्वान्न चैषां दृष्टमूनता। न हि यथोपनयनादिस्मृतीनां शाखान्तरदृष्टश्रुतिसंवादः । एवं चेत्यकरणतद्यन्दनशुद्रसंप्रदान कदानादीनां संवादः सम्भव ति मन्नान्तरकल्पनं च प्रागव प्रत्याख्यातम् ।। लोभाटिकारणां चात्र बद्देवान्यत्प्रतीयते यस्मिन् सन्नहिते दृष्ट नास्ति मन्नान्तरानमा शाक्याट्यस्य सर्वत्र कुर्वाणा धर्मदशानाम् चेनुजान्नविनिर्मुक्तां न कदा चन कुर्वते । न च तैर्वेदमूलत्वमुच्यते गैौतमादिवत्। क्षेतवद्याभिधीयन्ते ये धम्र्मा दूरतः स्थिताः ॥ एतएव च ते येषां वाङ्कमात्रेणापि नार्चनम्। पाखण्डिनो विकम्र्मस्था हैतुकाश्चैतएव हि ॥ एतदीया ग्रन्था-एव च मन्वादिभिः परिहाय्यत्वेनोक्ताः । या वेदबाह्याः स्मृतयो यापूच काश्चित्कुदृष्टयः। सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः । तस्माद्वर्म प्रति बयीबाचूमेवंजातीयक प्रामाण्येनानपेच्यं स्यादिति सिद्दम् ॥