पृष्ठम्:तन्त्रवार्तिकम्.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ तन्वाति शिष्टाकोपे विरुद्धमिति चेत् ॥ ५ ॥ एवं तावत्पुरुषार्थस्मृतीनामविरोधे विरोधे च प्रमाणत्वाग्र माणत्वे निरूपिते संप्रति तु क्रत्वर्थानां यज्ञोपवीतोदकाचमन दक्षिणहस्ताचरणस्मृतीनां बङ्गश्रत्यर्थमध्यपातिनीनां विरो धाविरोधमात्रमेव विचार्यते । तन्निर्णये त कृते पूर्वाधिकरणा भ्यां प्रमाणत्वाप्रमाणत्वसिद्भिः ॥ कथं पुनर्विरुद्धत्वं कथं वा न विरुद्धता । श्रत्यर्थविगणत्वेन तदभावेन चेष्यत । यदि यज्ञोपवीतादीनि क्रतुमनुप्रवेश्यमानानि चोदकप्रयोग वचनाभ्यां न परिगृह्यन्ते निराक्रियन्ते वा ततो विरोधः। यदि पनरानगाण्यात्प्रकरणाटिपठितवत्स्मृत्यनमितवाक्यसंयोगेन क्र तुमनुप्रविशन्ति न च पूर्वगृचीतं किं चिद्दाधन्ते ततो न विरुद्वा नीति। अन्यत्तु टपूर्शनं सत्यपि विरोधे प्रमाणप्रमेयबलाबलविसं वादात्संदेहः । तथा हि । श्रुतिस्मृत्योर्विरुद्वत्वे ज्ञातमेव वलाबन्नम् धर्मधर्मिविरोधे च धर्मिणो बलवक्तरा वच्यति ङ्गगुणविरोधे च तादर्थादिति । न चेर साक्तः कस्यचिदपि श्रौतस्य पदार्थस्य बाध आशङ्कवसे क्रमकान्परि माणानि तु समस्तपदाथधर्मत्वेन निश्चितानि। तत्र यदि प्रमा एवखाबखं बलीयस्तो बलवङ्कतिप्रमेयत्वाढूर्बलखभावैरपि क्र मादिभिराचमनादिनां बाधः प्रमेयबलाबलबलोयस्खे तु पदार्थ धर्मेभ्यः क्रमादिभ्यः पदार्थत्वेनाचमनादयो बलीयांस इति स् त्यपि स्मृत्याख्यप्रमाणे दुर्बलाचे बलवदाश्रयानपि खरूपेण दु