पृष्ठम्:तन्त्रवार्तिकम्.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६ तन्त्रवार्तिके । यक्तानियमं कर्त्तम । ततश्च यावत्किं चिकियन्तमपि कालं क विदाद्रियमाणं प्रसिद्धिं गतं तत्प्रत्यक्षशाखाविसंवादे ऽप्युत्सन्न शाखामूलत्वावस्थानमनुभवतुल्यकशतया प्रतिभायात् । अत श्राद्द, विरोधे त्वनपेक्यं स्यादिति। पारतन्त्र्यं तावदेषां स्मर्यमा णपुरुषविशेषप्रणीतत्वात्तैरेव प्रतिपन्नं शब्दकृतकत्वादिप्रतिपा दनादराच पार्श्वस्थैरपि ज्ञायते। वेदमूनत्वं पुनस् तुल्यकक्ष मलत्वाश्मयैव लज्जया च मातापितवृद्धेषिदष्टपत्रवन्नाभ्थपग च्छन्ति । अन्यच्च सूतिवाक्यमेकमेकन श्रतिवचनेन विरुद्धत । शाक्यादिवचनानि तु कतिपयटमटानादिवचनवर्ज सर्वाण्येव समस्तचतुर्दशविद्यास्थानविरुङ्कानि वयीमार्गयुत्थितविरुद्वाच रणैश्च बुद्दादिभिः प्रणीतानि। त्रयोबाह्येभ्यश्चतुर्थवर्णनिरवस्-ि तप्रायेभ्यो व्यामढेभ्यः समर्पितानीति न वेटमन्नत्वेन संभाव्य न्ते। खधर्मातिक्रमेणा च येन क्षत्रियेण सता प्रवक्तत्वप्रतिग्रही प्र तिपत्रै स धम्मवितमपटच्यतीति कः समाश्वासः । उक्तं च । परलोकविरुद्वानि कुर्वाणं दूरतस्यजेत् । श्रामानं योऽतिसंधत्ते सोऽन्यस्मै स्यात्कथं हित इति । बुद्वादेः पुनरयमेव व्यतिक्रमोऽलङ्कारबुद्वैौ िस्थतः येनैवमाच। कलिकनुषकृतानि यानि लोक मयि निपतन्तु विमुच्यतां तु लोक इति । स किल लेोकहितार्थं क्षत्रियधर्ममतिक्रम्य ब्राह्मणवृत्तं - वकृत्वं प्रतिपद्य प्रतिषेधातिक्रमासमर्थेब्रह्मणैरननुशिष्टं धर्म बाह्यजनाननुशासद्धम्मपीडामप्यत्मनो ऽङ्गीकृत्य परानुग्रदं छ तवानिति, एवंविधैरेव गुणैः रुद्वयते तदनु शिष्टानुसारिण सर्वएव श्रुतिस्मृतिविचितधमर्मातिक्रमेण व्यवचरन्तो विरुद्दा