प्रथमाध्यायस्य सतीय: पाद ।
१११
दीक्षितान्नमभोज्यं स्यादक्रीते राजनि ध्रुवम् ।
क्रीते त्वभोजनं नाम मनः कर्म नियम्यते ।
यथैवाश्राद्धभोजित्वं यथा वा ऽमांसभक्षणाम ।
श्राद्धमन्तद्दशाहं हि नियोगेन निषिध्यते ।
एकोद्दिष्ट सदेकेषां न तु पित्र्यं कदाचन।
तबाश्राद्वभोजित्वनियमः खगायेति विज्ञायते । तथा षष्ट्य
छष्टमोचतुर्दशीपञ्चदशोषु मांसभक्षणमैथुनादिक्रियाप्रतिषेधाङ्ग
इस्यस्यान्यत्र कामचार प्राप्त तदकरणनियमः श्रयस् विहिती
यथाइ न मांसभक्षणे दोषो न मद्ये न च मैथुने।
प्रवृत्तिरेषा भूतानां निवृत्तिस्तु महाफलेति ।
ननु च वाक्यद्वयदर्शनात्तत्र संयोगपृथकं युक्तमिह त्वेकमे
व दीक्षितान्नभोजनप्रतिषेधवाक्यं कथं प्राक्यात्प्रतिषेधति त
दुत्तरकालं च प्रागग्रीषोमीयसमाझेः निश्रेयसेन नियच्छतीति ॥
तदुच्यत ॥
स्याद्वाक्यद्वयमेवेतट्वधिदयकल्पितम ।
यः पर्वः प्रतिषेधो ऽत्र संस्मितः क्रीतराञ्जके।
परो ऽवधिः पुनस्तस्य नैकत्वादवकल्पते ।
द्वितीयान्नाट्नानज्ञाटर्शनातेन गम्यते ।
अभोजनविधिनूनमस्यन्योप्यन्तररालिकः ।
नचि पूर्वमनुज्ञाते स्यादनुज्ञान्तरं पुनः।
वरणादभ्यनुज्ञाते निर्वापे किमनुज्ञया ।
यथाध्वयव्र्वरणवेखायामेव स्वै यजमानेन यज्ञोपयोगि
।।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७९
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
