पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० तन्त्रवार्तिके । तन्नियुक्तकटतात्रं भोज्यं सोमक्रये कृते। श्रापहम यथैवान्ये मख्यासम्भवत्तुका । तथैव प्राणपीडायां क्रीनराजकभोजनम् । जग्धवानापदि चात् विश्वामित्रः प्रजाघनीम्। उच्यत ॥ एकं विनायनज्ञानात् क्रियते गत्यसम्भवात् । क्रियते ऽनुज्ञया त्वन्यद्विशेषश्च तयोर्महान्। सामान्येनाभ्यनज्ञानाद्विशेषपूच विशिष्यते । विशेषो ऽत्यन्तनिर्देषस्तोकटोषेतरक्रिया । तथा च मननाप्यक्तमापट्टमगतं प्रति । तत्रत्यपापशेषाणामन्ते शाचं भविष्यति । उद्वरद्दीनमात्मानं समथो धर्ममाचरदिति धर्मथ प्रथमं तावत्प्रायश्चित्तात्मको भवेत्। ततस्तेन विशुद्धस्य फन्नार्थे ऽन्यो भविष्यति । यत्तु क्रीतराजकभोज्यान्नत्ववचनं तङ्गत्यन्तरासम्भवे निर्दे षत्वज्ञापनार्थमव ज्ञायते । तत्रापि तु प्रभः प्रथमकल्पस्य याऽनुकल्पन वर्त्तते । सनाऽोति फलं तस्य परवति विचारितम ॥ इति निन्दितत्वाद् न सम्भवद्भोज्यान्तरेणापि लोकयात्रा टिवशेन भोक्तव्यम ॥ यटि वा कालवैषम्याट्सत्समविकल्पयो अर्थभेदव्यवस्थानादविरोधो ऽवधार्यते ।