पृष्ठम्:तन्त्रवार्तिकम्.djvu/१७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०६ तन्नदार्तिके । पकवचनस्थानीयानि स्वानरूपवेदवाक्यसमर्पणमात्रं कृत्वानि वृत्तव्यापाराणीति न ताख्खादिध्वनिप्रेरणवत्यैौरुषेयत्वेन परिभ वितव्यानि। वेदो चीदृश एवायं पुरुषैर्यः प्रकाश्यते। स पठङ्गिः प्रकाश्येत सारङ्गिर्वेति तुल्यभाक् । अनुचारणकाले च संस्कारैरेव केवलैः। तत्कृतसारणैर्वायं वेदोऽध्टषु तिष्ठति ॥ तेनार्थे कथयङ्गिय्र्या मृतार्था कथ्यते श्रुतिः। पठिताभिः समानासै कन न्यायन बाध्यत ॥ स्मृतिशाखं च यद्येक भवेत्कृत्वमवैदिकम् । सन्मुकैकं ततो ऽन्यानि व्यवहाराङ्गतामियुः । कठमैचायणीयादिपठितश्रुतिमूलिकाः। दृश्यन्ते सुतयः सर्वा मद्रोपनयनादिष । तदा तन्मध्यपात्येकं वाक्यं किं चिदप्स्मृतिः । मलान्तरोङ्गवं वतं जिज्ञा नो न प्रवर्तते । बाधिता च मृतिर्भूत्वा काचिन्न्यायविदा यदा। श्रयते न चिरादेव शाखान्तरगता श्रुतिः ॥ तदा का ते मुखच्झाया स्यात्रैयायिकमानिनः। बाधावाधानवस्थानं ध्रुवमेवं प्रसज्यते । यचैतत्सर्ववेष्टनखारणं स्पर्शनश्रुतिविरुत्वेनोदायिते । एत अजैमिनिनैव छान्दोग्यामुपदे शाब्यायनिब्राह्मणगतश्रुतिमूल त्वेनैौदुम्बरीप्रकरणेच शाब्यायनिनां तामूर्छदशेनेोभयत्र वास् ी दर्शयतीति वैद्युतं वै वासः श्रीवै वासः श्रीः सामेति दर्शि ते तत्प्रसङ्गेनैौदुम्बरीवेष्टनवासो ऽपि प्रकाशश्रुतिमूलत्वमेवा