प्रथमाध्यायस्य तृतीय: पाद: ।
सा तु खाङ्गान्तिमूलैव न स्पष्टश्रुतिमूलिका।
स्वातन्त्र्येण प्रमाणत्वं स्मृतेस्तावन्न सम्मतम् ।
वेदमूलानुमानं च प्रत्यक्षेण विरुध्यते ।
वेदवाक्यानुमानं छि तावदेव प्रवर्त्तते।
तदर्थविषयं यावत्प्रत्यक्ष नोपलभ्यते ।
प्रत्यक्ष श्रूयमाण तु न विद्यतानुमानिकम ।
न हि हस्तिनि दृष्ट ऽपि तत्पदनानुमिध्यते ।
स्मृतीनां श्रुतिलिङ्गत्वमस्ति इस्तिपदादिवत्।
तत्प्रत्यक्षविरुद्धत्वे तद्ददेव निवाय्र्यते ।
तावदेव स्फरन्यथर्याः पुरस्तादानुमानिकाः।
यावत्प्रत्यशास्त्रेण मूलमेषां न कृन्यते ।
कृत्तमूनाः स्फुरन्योपि स्मृतयो न चिरायुषः ।
निराधारत्वदोषेण शाखा इव वनस्पतेः ।
न हि साशात्प्रमाणत्वं स्मृतीनामपपद्यते ।
नान्यमूलं यतस्तस्यात्तत्सु मूलं न विद्यते।
प्रत्यक्षाप्रतिवद्वा हि श्रुतिन्नस्यानुमानिकी ।
नैराकाङ्च्ह्यात्प्रमावृणामनुमानं न लभ्यते ॥
प्रमेयं यत्परिच्छेद्य भवेत्कन चिदात्मना।
तस्य स्यात्तत्परिच्छेदात्सावकाशप्रमाणता ।।
ताद्रयेण परिच्छिन्ने तद्विपर्ययतो ऽपि वा।
भयस्तस्मिन्प्रमेयं हि न प्रमाणं प्रवर्तते ।
भिन्नकक्षागते ये च प्रमाणे तच धावतः ।
तयोः शीघ्रण निणति मन्थरं न प्रवर्तते ।
तद्वि दूरमपि प्राप्तमेकमप्यगतं पदम्।
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
