पृष्ठम्:तन्त्रवार्तिकम्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
तन्त्रवार्तिके

यचादैौ श्रद्वयासिडं पुनन्र्यायेन साधितम्।
आज्ञासिङ्कप्रमाणत्वं पुराणादिचतुष्टयम्।
तत्तथैवानुमन्तव्यं कत्तव्यं नान्तरा स्रथम् ।
सर्व स्रथयतः सीदेद् दुर्नद्वशकटादिवत् ।
पी योङ्गीकुतो येन तमत्रस्यन् स निर्वहत्।
चारयेदन्तरा त्रस्यन् भीतोपद्रवकारिभिः।
वेदश्च यदि दृष्टार्थ श्रूयमाणविरोधि वा।
न विदध्यात्ततस्तादृक् स्मृतिस्तन्मूलतां त्यजेत् ॥
यदा तु हन्तिपिष्यादिकम्म दृष्टं सहस्रशः ।
दृष्टार्थ विहितं वेद तदा किं तुदर्शनैः ।
फटविग्भ्यो दक्षिणादानं तान्नप्रादिकम्र्म च ।
यदृवियजमानानां दृष्टार्थ सर्वमिष्यते ।
तद्यद्यवेदिकं तादृक् स्यात्ततो ऽन्यद्वेदिकम् ।
यदा चैवंविधान्येव वेद कम्माणि सन्ति नः ॥
तदाकिं नाम दृष्टार्थ बृद्धा सिद्धोदवैदिकम् ।
तेनादावेव या कृप्ता स्मात्तनां वेदमूलता ॥
निर्वोढव्येत् सैकान्ताकिमिदंखिद्यतेऽधुना।
तस्माद्देदविरुद्धानां दृष्टार्थानां च क्षेतभिः ।
स्मृतीनां न प्रमाणत्वं विहन्तव्यं मनागपि ॥
श्रवशिष्टं प्रमाणत्वं सर्वासां प्राप्तमीदृशमम्।
विरोधेऽप्यधुना युक्तमेवं प्राझेऽभिधीयते ॥
विरोधे त्वनपेक्ष स्यात्प्रामाण्यं स्मृतिबन्धनम्।
अविरोधे त् िवेदेन तन्मूलमनुमीयते ॥
या तु वेदविरुद्धेच स्मृतिः क्रा चन दृश्यने।