पृष्ठम्:तन्त्रवार्तिकम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य तृतीय: पाद: । ७१ अर्थवादादिरूपाद्धि पण्यामो भ्राम्यतो बन्। यदि होतदेकान्तेन गम्येत यथाविधि वाक्यान्येव मन्चादि भिरुपन्नबधानीति । ततः कापि कक्पना स्याटद्यत्वे ऽप्यन्यपरा शंवादादिवचनेभ्यो ऽपि भ्राम्यन्तः पुरुषा दृश्यन्ते । तन तेष्वप्या शङ्का भवति । मृतसात्किव्यवहारवच्च प्रलोनशाखामन्नत्वक ल्पनायां यसै यद्रोचते स तत्प्रमाणी कुर्यात्। तस्मान्नागमेना पि मन्नोपलब्धि उपमानं त्वदृष्ट ऽर्य सदृशे चानिरुपिते । नेवष्टमिति तेनापि न मलश्रुतिसाधनम् । श्रथपत्यापि यविक चिन्मलमित्यवगम्यते । तचाप्रमाणपक्षे ऽपि भ्रान्यादि न विरुध्यते ॥ यदि हि श्रुतिकल्पनेन विना स्मृतिन्नेपपद्यते ततः सम्यङ्कम ला स्यात्। संभवति तु खप्रममूलत्वेन तेनानैकान्यादर्थापत्तः सा मान्यतो दृष्टस्य वानवकाशः । तस्मादनुपलब्धिगोचरापन्नायाँ श्रुतैौ सत्खपि मूलान्तरेष्वभिप्रेतमूलाभावान्निर्मुलत्वाभिधानम्। ननुये विदुरेवमितिकर्त्तव्यताक एवंफलकखासै पदार्थः कर्त्तव्य इति। श्रयवाय कर्त्तव्यो ऽसावितोत्थं विदुस्ते तथा विजानन्त स्तादृशाः कथमिवासान्विप्रलब्धुं न कर्त्तव्येो ऽसाविति वदयुः। नन्वन्ये एवं वदन्ति कर्तव्य इत्यन्ये न वा कर्त्तव्य इत्याइ:(१)। कथमन्यत्वं यदा तेषामप्येवमयं स्मर्यतइति कथिते भवत्येवं प्रतिपत्तिः । अथ वा ये मन्वादयो विदुरकर्त्तव्यो ऽयं पदार्थ इ ति । कथमिव ते विनापराधेन खोकं वञ्चयितं वदिष्यन्ति कर्त्त व्य एवायमिति । झरणानुपपत्त्येति । ये तावन्मन्वादिभ्यो ऽर्वा () इत्यप्याहुरिति पाठान्तरम् ।