पृष्ठम्:तन्त्रवार्तिकम्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । ऋचः परुषास्तेषां यज्ज्ञानं तक्तावदनवगतपर्वार्थत्वान्न स्मृति । मन्वादीनामपि यदि प्रथमं किं चित्प्रमाणं सम्भाव्यते ततः सप्त रणं भवेन्नान्यथा। कस्मात्पुनः पुत्रं दुहितरं वातिक्रस्य वन्ध्या दैचित्रोदाहरणं कृतम् । स्थानतुन्यत्वात् । पुत्रादिस्थानीयं हि मन्वादेः पूर्वविज्ञानं दैौहित्रस्थानीयं स्मरणमतच यथा दुहितु रभावं परान्मृश्य ट्रेौहित्रस्मृतिं भ्रान्तिं मन्यते तथा मन्वादि भिः प्रत्यक्षाद्यसम्भवपरामशदष्टकाटिस्मरणं मिथ्येति मन्त व्यम् । यथव पारम्पयणावच्छदादय वद इति वाक्यानुमाना भिप्रायेणोक्तम् । इतरस्खर्थस्यैवाविच्छेदस्मरणमयमाछेति मत्वा पुनर्निर्मूनत्वमाह। वेदः पुनः सविशेषः प्रत्यक्षगम्यस्तत्र घटादि वटेव परुषान्तरस्थमपलभ्य स्मरन्ति स्मृतमपलभ्या तरराप न्येपि स्मरन्तो ऽन्येभ्यस्तथैव समर्पयन्तीत्यनादिता । सर्वस्य चात्मीयस्मरणात्पर्वमपलब्धिः सम्भवतीति न निम्नुता। पू ब्दसम्बन्धव्युत्पत्तिमात्रमेवचेह वृद्दव्यवचाराधीनम् । प्रागपि ि वेदशब्दाट्न्यवस्तु विलक्षणं वेदान्तरविलाणं वाध्येतवस्थमृग्वे टादिरुपं मन्त्रब्राह्मणादिरूपाणि चान्यविलशणान्यपलभ्य न्ते । सर्वेषां चानादयः संज्ञा इति तद्दारेणोत्तरकालमपि ग म्यमानानां प्रत्यक्षत्वं साधितम्। नन्वष्टकादिषु पुरुषान्तरस्थे ध्वपि कुम्भकारक्रियाखिव किं चिद्दिज्ञानमूलमस्ति यदि त्ि कर्मखरूपमात्रं सायेंत ततः पाकादि तदिन्द्रियैरन्याननुति ष्ठतो दृष्टा परे झरेयुः। यतखि खर्गाटिसाध्यसाधनसम्बन्धः समय्र्यते। नासैौ पुरुषान्तरेषुत्पद्यमानः कैश्चिदृश्यतइत्यन्धपर मपरान्यायेनाप्रमाणता। सर्वस्यानादिव्यवहारोपन्यासेन वेट् वत्प्रसिद्धद्यभिमानो भवत्यतो ऽन्धपरयरानिदर्शनम्। वेदे ि