पृष्ठम्:तन्त्रवार्तिकम्.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्त्रवार्तिके । चितेघूचसंप्रत्ययात्प्रकृतै विवक्षितार्थता विज्ञायते। अन्यथा तु तददृष्टमविकृतैरेव साध्येत । तथा यद्यप्यन्यदैवत्यः पशूशुराग्येव मनोता कायूच्प्राप्तिदर्शनमेवमुस्राणां मेषाणामित्येवमादी नां यथार्थमहितानामेवाम्नानमपि विवक्षितार्थे भविष्यति । इत रथा प्राकृतपदत्याग ऽन्यकल्पन्न च दृष्टद्यय कल्प्यत ॥ विधिशब्दश्च ।। ५३ ।। विधिरेव च ब्राह्मणाभिधस्तत्र तत्र पर्यायैरवयवान्चाख्यान निर्वचनादिभिश्चार्थप्रकाशनपरत्वं दर्शयति ॥ अथनाश्रयणे हि सर्वे तदनर्थकं स्यात् । तस्माद्दिवशितवचना मन्त्रा इति सिद्धम् । इति श्रीमङ्गट्टकुमारिलखामिविरचिते मीमांसाभाष्यव्या ख्याने तन्त्रवार्त्तिके प्रथमस्याध्यायस्य द्वितीयः पादः ।