पृष्ठम्:तन्त्रवार्तिकम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रथमाध्यायस्य द्वितीयः पादः । परं तु श्रुतिसामान्यमात्रमिति । यजमानस्तावत्प्रार्थयिता इन्द्रश्च प्रार्थमानः सर्वदाति। कीकटा नाम यद्यपि जनपदास्त थापि नित्याः। अथ वा सर्वलोकस्याः कृपणाः कीकटाः प्रमगन्दः कुसीदवृत्तिः स हि प्रभूततरमागमिध्यतीत्येवं ददाति । नीचा शाखः षण्ढस्तदीयं धनं नैचाशाखम्। तच सर्वमयज्ञाङ्गभूतं तेषां कर्मण्यप्रवृत्तेस्तदस्माकमाइरोति । शेषं गतार्थम लिङ्गोपदेशश्च तदर्थवत् ॥ ५१ ॥ श्राग्येत्यग्निा देवतया लिङ्गेन तदभिधानसामथ्येन वा य उपदेशः स तदर्थातां मन्त्रस्य द्योतयति । देवतातद्विती ६छ्ष स्मयत य चाथयप्राधान्यन मन्त्रः प्रकाश्यांत सा तस्य दव ता नाभिधानमात्रेण एकदैवत्येऽपि मन्त्रे ऽनेकदेवतान्तरपद योगे सति तद्देवत्वव्यपदेशाभावात्। प्राधान्याभिधानं च नार्थ परत्वेन विनोपपद्यते ॥ उहः ।। ५२९ ।। उऊचदर्शनं न माता वर्द्धनइत्यर्थे च पुष्टयादिवृद्धेः प्रत्यष् त्वात्प्रतिषेधासंभवादानर्थकयात्तदङ्गविति शब्द विज्ञायते । त त्रापि स्थौल्यादिवृद्धासंभवादधिक्रार्थवाचित्वेन द्विवचनबङ्गवच नयोः प्रतिषेधः स चार्थपरत्वे सर्वपश्रविशेषणमात्राद्युपादित्सा यां सत्यामवकल्पते। या चान्यपदवृद्विसङ्गावप्रतीतिरियं च। य द्यपि माटप्रभृतीनां पाराथ्र्यात्संबन्धिभेदादेव च भेदसिद्धेरनू इत्वं सदेवानुवदति तथापि न्यायावगतानूचसंकीर्त्तनाछायर