पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य अष्टमः पादः । ११७९ विरोधाविरोधविचरः प्रकृतविव विकृतिष्वपि ट्रष्टव्यः । यत्तु धर्माणां सामानविध्यम ङ्गप्रधनेषु पूर्वोक्तं तद्विकृतिं घु कथमिति विचारे प्रश्न सूवमेतत् । शक्यं तु पूर्वपक्षे ऽप्ये तस मथयितं यत्प्रकतौ बर्हिरादिसंस्कारः सर्वकर्म- ण त स्म।द्विकृतावपि तथैव स्यादिति । निर्देशात्त विकृतावपूर्वस्यानधि कारः ॥ ३१ ॥ यद्ययम डू पदेश एघनुषङ्गळूपण सधारणः स्यात् यदि च शास्त्राण्यतिदे श्येरंस्ततः शास्त्रार्थप्रकृतिवहि तिष्वपि कल्प्यमान: सवत्वनावघट्यत कथं प्राप्ति पुरः मरम्त धर्मातिदश इष्ट: तत्र यागगतेन व्यापण गृही- तेन मनस ह्यर्थ नियभादृष्टदरभृतनि दृष्टान्यदृष्टानि च प्रयजननि गृह्यन्ते तानि च निर्णीतपरिमाणान्येन प्रश्नः वन्ति ते द्यात्मसिद्ध पदार्थाः प्रप्यमाणाः स्व|त्मनियता। एव प्रयन्ते न च यपवस्तरणं नाम वर्हिषः कार्यं प्रकृतौ वितं येन वह्निस्तद्धर्मा व गृह्य रन्यैस्तु वेदि स्मरणादिभि' ह्यन्ते न तेषां यूपावठस्त ग् गामन्तरेण किं चिन्नपपद्यत इति न तदर्थं प्राप्यन्ते तस्मादिहपूर्यस्या नधिकार इति । प्रधानं हि चको ऽपतत इत्यदिन ऽपि माधर रानी शास्रमतिदेश।त्स 'मानवध्यच्च पशुध भऑगां मध्ये ऽग्नीषोमीय संस्कारार्थ: पशपरोडशो दे वनान्तरे न प्रप्रति तस्य ह्रस्य च दर्शनं विरुद्ध त त दुपकारादिश इति ।। विरोधे च श्रुतिविशेषादव्य