तृतीयाध्यायस्य अष्टमः पादः ।
११७९
विरोधाविरोधविचरः प्रकृतविव विकृतिष्वपि ट्रष्टव्यः ।
यत्तु धर्माणां सामानविध्यम ङ्गप्रधनेषु पूर्वोक्तं तद्विकृतिं
घु कथमिति विचारे प्रश्न सूवमेतत् । शक्यं तु पूर्वपक्षे ऽप्ये
तस मथयितं यत्प्रकतौ बर्हिरादिसंस्कारः सर्वकर्म-
ण त स्म।द्विकृतावपि तथैव स्यादिति ।
निर्देशात्त विकृतावपूर्वस्यानधि
कारः ॥ ३१ ॥
यद्ययम डू पदेश एघनुषङ्गळूपण सधारणः स्यात्
यदि च शास्त्राण्यतिदे श्येरंस्ततः शास्त्रार्थप्रकृतिवहि
तिष्वपि कल्प्यमान: सवत्वनावघट्यत कथं प्राप्ति पुरः
मरम्त धर्मातिदश इष्ट: तत्र यागगतेन व्यापण गृही-
तेन मनस ह्यर्थ नियभादृष्टदरभृतनि दृष्टान्यदृष्टानि च
प्रयजननि गृह्यन्ते तानि च निर्णीतपरिमाणान्येन प्रश्नः
वन्ति ते द्यात्मसिद्ध पदार्थाः प्रप्यमाणाः स्व|त्मनियता।
एव प्रयन्ते न च यपवस्तरणं नाम वर्हिषः कार्यं
प्रकृतौ वितं येन वह्निस्तद्धर्मा व गृह्य रन्यैस्तु वेदि
स्मरणादिभि' ह्यन्ते न तेषां यूपावठस्त ग् गामन्तरेण किं
चिन्नपपद्यत इति न तदर्थं प्राप्यन्ते तस्मादिहपूर्यस्या
नधिकार इति । प्रधानं हि चको ऽपतत इत्यदिन
ऽपि माधर रानी शास्रमतिदेश।त्स 'मानवध्यच्च पशुध
भऑगां मध्ये ऽग्नीषोमीय संस्कारार्थ: पशपरोडशो दे
वनान्तरे न प्रप्रति तस्य ह्रस्य च दर्शनं विरुद्ध त त
दुपकारादिश इति ।।
विरोधे च श्रुतिविशेषादव्य
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४५
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
