११८०
तन्मधर्तिके ।
तः शषे ॥ ३२ ॥
इदानीं प्रकृतवप नातीव सर्वार्थतत्येतत्सध
यति यथा लनस्य वfई प्रस्त्रिधातु पञ्चधातु वेति सक
यस्य स्तरणत्रिधनादशक्यं न्यविनियोग इति समा-
न्यभूतो विधूतिपवित्रर्थं दर्भविधिरन्यो द्रष्टव्यः धातु
रिति स्तर णचये ह्यभिधीयते ।
अपनयस्त्वेकदेशस्य विद्यमा
नसंयोगात् ॥ ३३ ॥
पुरोडाशधानादन सवनौययागार्थत्वात्प्रेक्ष्यैव
न्यायेन ग्रहणे श्रपण।र्थमये पुरोडाशशकलादय इति
प्राप्ते ऽभिधीयते । एकदेशद्य चैत्य नेनाप्रयोजक लक्ष-
णपत्तेरन्यस्य च शकलस्याभघाटू द्यावदानमात्रे च कृते
शेषस्य प्रतिपाद्यमानस्य दृष्टार्थत्वाद् द्वितीयानिर्देशनु
ग्रवन्न कश्चिद्विरोधो दृश्यते । तस्मादेव प्रकृतोपादानम्।
विकृतौ सर्वार्थः शेषः प्रकृति
त्वात् ॥ ३४ ॥
यत्र यव स्थितसु पांशत्वं काम्यानामिष्टीनासु प
कर्तुं शक्ताfत तत्र तत्र कर्तव्यम् ।
मुख्यार्थो वा ऽङ्गस्याचोदित
त्वत् ॥ ३५ ॥
के चिदाहुरस्य प्रत्यक्षवेन .प्रथमतरं प्राप्तेश्चोद
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२४६
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
