११५६
तम्भवातिके ।
ताश्च तादृश्यो क्षेत्रएव पठिता इति तस्यैव केष-
लस्य प्रानुवन्ति । यस्तु तमामन्ते यजेतिशब्दः स
सृष्टिप्रकृतिकेषु तावदीष्वतिदेशेनध्वर्युः प्राप्नोति सो
मयागेष्वपि प्रैषष च पराधिकारादियेषं निवसमान
स्तेषां यतो विशेषः स्यादित्येवं मैत्रावरुणस्यैवाथ वा
प्रेषकस्योभयव कथं त्वा वक्ष्यमाणेन न्यायेन प्रेष्यवं मै
त्रावरुणस्य कल्पयित्वा ईतुरेव प्राप्नोति । तथा Gध्य-,
य्र्याः प्रेष्येति प्रेषान्तराननांद्यजेयेष निवर्तमानप्र
तिप्रस्थातुः प्रश्नोति शेषाणि तु प्रैषानुवचनानि निर्लत
कटु विशेषत्वनिराकाङ्गण्येवेति न तेष मैत्रावरुणवि-
धिः संभवति । पुरोऽनुवाक्यानां पुनरुभयांशपातिस्वदे
कपदार्थत्वेन च नानकटं त्वानुपपत्तेर्भातुरध्वर्योश्च प्र-
च्यवमानानां साकाङ्कवसन्निधानाच्च युक्तो ठेवघरूण वि
धिरेवं चशब्दो पि सइ प्रयोगादपि प्रकृष्टार्थ: समर्थितो
भवति प्र षसन्निधानात् । न च न व्येत्यादयो ऽपि प्रे षा
स्तस्यैवात्मविषयाः संभवन्ति ।
प्रातरनुवाके च होटदर्शनात् ॥४५॥
चमसांश्चमसाध्वयव समा-
ख्यानात् ॥ ४६ ॥
उन्नयनासदनहोमादि वाद्यत्किं चिदध्वय्यञ्चमसेषु प्रा-
नोति तत्सर्वं विशेषसमास्यानांचमसाध्वर्युभिःकर्तव्यम् ।
अध्वर्युर्वा तन्न्यायत्वात् ॥४७।
सा नाम विशेष समाख्या सामान्यसमास्य् वा
पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२२
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
