पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११५७ घते या तन्निरपेक्षा प्रवर्तते चमसाध्वर्यु' समाख्या तु चमसेष्वध्वर्यं वटू दृत्तिं प्रतिपादयति । तद्यदि तावदध्व य्यु नैव जुहुयान्न तर्हि तान् जुह्वतस्ते चमसाध्वर्यो भवन्ति । काममजुह्वत एव तद्वद्भावं लभेरन्नन्यथा । यदि तु स जुहोति ततः कदा चित्तस्य व्याप्तत्वेना शक्तौ सत्यां ते जुवतस्तद्वद्भवेयुस्तस्मज्जुहोत्यध्वर्युः ९, चमसं चान्यदशनात् ॥ ४८॥ वषट्कारिणं प्रति प्रयोजनान्तराभावाद्भक्षायै .न- यने चमसाध्वर्यं नेतारं ब्रुवन्तं हुतस्य भक्षणासंभवाद्य एव जुहोति स एव प्रयच्छति भक्षणार्थं तं च ग्रनटत्वेन चमसाध्वर्यूण व्यापृतत्वत्तंभ्यो ऽन्यमध्वर्यु' दर्शयति । अशक्तौ ते प्रतीयेरन्॥ ४६ ॥ वेदोपदेशात्पूर्वववेदान्यत्वे य- थोपदेश स्युः ॥ ५० ॥ गुणमुख्यव्यतिक्रामें तर्थत्वान्मुख्येम वेदसंयोग दूरवण व्याख्यातं यथाङ्गनि प्रधानवेदव्यपदेशं लभन्त- इति । तस्येने सर्वं पदार्थाश्चोदकप्रश्न उद्भटभिः कत्तव्या दूfत । तद्ग्रहणाद्य 'स्वधम्र्मः स्याद- धिकारसामथ्र्यादव्यक्तः शेषे ॥५१॥ उक्त वध्यते चैतद्यथा जघन्यकालत्वामयोगय