पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११५५ तद्वच्च लिङ्गदर्शनम् ॥ ४२ ॥ समयसमाख्याविनियोगस्यैवैतल्लिङ्गम् । विशे घसमाख्ययां तु किं चिदन्यदृष्टव्यम् । प्रैषानुवचनं मैत्रावरुणस्योपदे शत् ।। ४३ ॥ उपदेशात्सिद्धे समाख्याबाधे समस्तैकदेशविषय- वेन विचरः । ज्योतिष्टोमप्रकरणएवेत च्छूयते । त- स्मान्मैवावरुणः प्रेष्यति चानु चाहेति प्रदर्शनार्थं स्व ग्नीषोमीयइत्युक्तम् । तत्र सर्वे प्रैषाणामाध्वर्यवत्वं स- र्वानुवचनानां च क्षेत्र समाख्यानम । तत्किमनेन उप देशेन समस्त विषयः समाख्ययोबध उत क्व चिदेवेति । किं प्राप्त प्रेषामुवचनोद्देशेन मैत्राव रुपादानादिश्य मानयश्च शब्दप्रतिपादित साहित्य त्यविवक्षाऽनुपपतेः श्रेय माणश्च चशब्दः समच्चयान्वाचयमात्रं प्रतिपादयति नेत रेतरयोगस मा ऊरौ निरयं समासगस्यत्वात् । न चे शन्वचयलक्षण मुभयोस्तल्यत्वादुपपद्यत इति समुच्चयः स्यात् । स च पृथगपि सर्वेष्वनुष्ठीयमानेषु संभवत्येवेति समाम्यवचनात्सर्वप्रत्ययः । पुरोनुवाक्याऽधिकारो वा प्रैषस निधानात् ॥ 88 ।। न सर्वप्रैषानुब चनेबसौ भवेत् । व तfई पुरोनु- वासु । प्रैषान्तान्यनुवचनानि पुरोनुवाक्यस्ताश्च प्रकृत्यैतद्वचनं प्रदत्तम् । तसग्मैव(बर ण इति ।