पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४४ स्माच्चेत्कारणादृत्विजो भवन्ति हन्त सर्वेषां तदविशि ष्टमिति तदनुसार मृत्विवमपि सर्वेषामेव साप्तम् अत चत्वारः पञ्च षट् सप्तदशत्यद्या अवयव अप्यतस्य म हन्त इयवं स्तोतुमवयथवः । न वा परिसंख्यानात् ॥३३॥ परिसंख्यानादिति भाऽयकारेण परिसंख्यैव वा ख्यात सप्तदशस्वन्यषु च प्रप्तवत्सु सप्तदशपुनःश्रवण न तावन्मात्रपरिग्रहार्थं यो ऽर्थादितराभावप्रत्ययस्तमा शयितं न सप्तदशख रूपं प्रत्यापयितं । सर्वत्र हि द्वयो: सबन्धे कृत तत्वपं संसर्गश्च प्रतीयते न्यनिवृत्तिश्च । या चिच्च किं चित्प्रयोजनवशेन विवक्ष्यते । स्वरूपसंस- Vसंभवे च बलदेव विधिरितरनिऋत्तिप्रयोजनो भवति अतश्च विदोषत्वमदोषः । स्वार्थस्य प्रप्तत्वेनव हेयत्व- मततस्य च परार्थस्यापरिग्रहे विध्यानर्थक्यात् । परस्तु कर्म करणमेव हेतुं परिगृह्य सति निमित्ते ऽन्येष्वपि शब्दप्रवृत्यवश्यंभावित्वं मत्वा 58 । ननु प्रतिषिध्यमा नेष्वपीति । कार्यप्रतिषधे नैव तावत्पक्रमते सर्वत्र = स्वञ्जपप्रतिषधसंभव कार्यं प्रतिषिध्यत । तदाथा न ममेष पुवः पुत्बक य्यं न प्रवत्त तं इत्यर्थः । एवं यो य मर्थात्सप्तदशभ्यो धिकानां प्रतिषेधः प्रतीयते स क vविषयो न स्वढ्पविषय इति द्रष्टव्यम् । बरणं तु शब्दप्रहृत्तिनिमित्तत्वादनुदाहरणमिति चेत् नामिन्पक्षे कर्मयोगादेव शब्दप्रयंगसि चेरितरस्तु स्वकृपाप्रतिषेध तन्निमित्त‘ कार्यमपि दुष्प्रतिषेधर्मिति कथमृतौ यज तां तेषाम्मृष्टविव” न स्यादित्याह । सिदान्तवादौ तु तव A =