पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य सप्तमः पादः । ११४३ उत्पत्तिगत समाख्य भेदिका भवति । न चेयं तङ्गता । तेनेक्रस्य कर्मभेदिर्घवमेव भवति । नन्वच वर्षादिषु व्याप्रियमाणेषु शमिता पशं कण्ठे रह्तीति श्रवणबेदः स्यान्नैष दोषः । य एव कश्चिदव्याप्तः स एव ग्रहीष्यति । न च तदा सर्वाध्ययुपुरुषाणां सर्व- त्विजां वा व्यापारो विद्यते । तदेतद्वक्ष्यतीतरमन्यस्तेषां यतो विशेषः स्यादिति । प्रास्यभावाच्च यद्यब्राह्मणः स्य दिति लि डगमसाधकमतो बलाद्यजमानविषयं क क्यते । याजम।नप्रकरणाननाच्च शामित्रश्च न कथं । चिदब्राह्मणविषयत्वं विज्ञायते हिंसात्वा ब्राह्मणो ने च्छेदिति चेत्यमेतद्ब्राह्मणस्यापि । स हि मन्दप्रती कारः सुतरां प्रत्यवेति । तेन यथैव द्रादिः कथं चि- दनि च्छे न्कार्यते तथैव यो दानादिवशीकृतः करिष्यति सो ऽनुष्ठम्यतौत्यविरोधः । एतेनैव हंतुना त्वीिज्यं निन्द्यते । उपगाश्च लिङ्गदर्शनात् ॥३०॥ विक्रयी त्वन्यः कर्मणो ऽची दितत्वात् ॥३१॥ कम्मकार्यात्सर्वेषामृत्वित्वम विशेषात् ॥ ३२ ॥ अदृ त्विशब्दो हैिं निपात्यमान एव उपपदधातुप्रत्य यसमन्विते ऽर्थे वर्तते ऋतौ यजन्तौति ऋदिजः । एत