पृष्ठम्:तन्त्रवार्तिकम्.djvu/१२११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीनयाध्यायस्य सप्तमः पादः । ११४५ नोत्तरं विवक्षमाण एवं तर्हि द्विविधो ऽयमित्यादि प्र- क्रमते । यद्येष यौगिकः स्यात्ततो न कुतश्चिन्निव त्रुंत संस्कारशब्दस्वयं वरणभरणे हि संस्कारो ते येषां न स्तो न ते सत्यपि क्रियागगे त छब्दवाच्या भविष्यन्ति ते च । वर भरणे सप्तदशानमैव यजमानेन क्रियते तन्निमित्तत्वाश्रयणे च सप्तदशत्विज इयनुवादो ऽव कल्पिष्यते अन्यथा ववयवनुवादो मृपात्वपः क र येत तस्मान्नातिप्रसङ्गः । ननु च ये टत्विजस्तेष वरणभरणे येषां च ते ते ऋत्विज । इतीतरेतरा श्रयं प्राप्नोति नैष दोषः । प्रथमं तावदञ्जस्येनैषा वचनव्यक्तिरन्विष्यते । ये व विजस्तेषां वरणभर णे इति यदा तु हृदिबत्त लोकव्यवहारेष्वप्र सिद्धस्तदार्षादयमर्थो भवति वरणेन । ऋत्विजः क रोतौति । यथैवास्य सूत्रस्य शाटकं वयेयुक्ते वनेन शाटकः क्रियतति हि भाविनि संविज्ञानादविरोधी विज्ञायते तथैवात्र प्रत्येतव्यम् । एतेनध्वर्यं वृणौ त इति तद्विशषवचननि व्याख्यातानि । एवं च द्वि यमाणानाम्ऋत्विजां द्वितीयानिर्देशो ऽवकाल्पिष्यते । वरणं च धनवत्कम्भपयि कांस्तानुत्पाट्यदृष्टार्थं भवि श्यति । वेदपौर्वापयपर्यालोचनतुते वरणेन क्रि. यन्तइत्यत्रसमाम्ना प्रसिद्धिः । न त्विदं निपातनाख्या नद्रेषु ऋतुयजननिमित्तत्वं गम्यमानं सत्परित्यक्त् युज्यते । न च वरणभरणयो: सि इर्वैिवसंबधिवेन ता नुद्दिश्य यूयमाणयोर्विपरीता वचनव्यक्तियं क्ता । य- च्चप्रसिद्धः संस्कत्तु न शक्यन्त इति वरणे ऽप्येवं तु ल्यम् । न धि कश्चिदुप्रसिहं बसु कुरुष्वेत्युक्तो यध्य १४४